________________
१५२
आवश्यकमूत्रस्प म्बन्धिन्येत्यर्थः, 'तेत्तीसन्नयराए' त्रयस्त्रिंशदन्यंतरया त्रयस्त्रिंशदाशातनास्वन्यतरया कयाचिदेकया 'आसायणाए' आशातनया आ-समन्तात् शात्यन्ते= खण्डयन्ते ज्ञानादयो गुणा यया, यद्वा आ-समन्तात् शातयति-अवरुणदि मोक्षसुखं या सा- आशातना तया, तथा 'जंकिंचिमिच्छाए' यस्किश्चिन्मिध्यया-मिथ्याऽस्त्यस्या इति 'मिथ्या, या काचिन्मिथ्या यत्किञ्चिन्मिध्या
तया, यया कयाचिन्मिथ्यायुक्तयेत्यर्थः, असम्यग्भावसंपन्नयेति यावत्, 'मणदुक्कडाए' मनोदुष्कृतया दुर्भावेन कृता-दुष्कृता, मनसा, ज्ञानपूर्वकमित्यर्थात् दुष्कृता-मनोदुष्कृता तया अशुभपरिणामरूपयेति भावः । 'वयदुकडाए' चोदुष्कृतया (समासः प्राग्वत्, एवमग्रेऽपि) स्वङ्कारादिरूपयेत्यर्थः । 'कायदुक्कडाए' कायदुष्कृतया-उपगमनाऽवस्थानादिनिमित्तया कोहाए'क्रोधया क्रोधोऽस्यामस्तीति क्रोधा तया क्रोधयुक्तयेत्यर्थः, एवं 'माणाए' मानया मानयुक्तया, 'मायाए' मायया-मायायुकया, 'लोहार' लोभया लोभयुनाया (३३) आशातनाओंमें से किसी भी आशातना द्वारा, तथा मिथ्याभाव के कारण अशुभ परिणाम से, तुकारा आदि दुर्वचनों से और अत्यन्त निकट चलना, अभ्युत्थानका न करना आदि शरीर की दुष्ट चेष्टा से, क्रोध, मान, माया और लोभ से की गई, तथा भूत भविष्य वर्तमान रूप तीनों कालों में की गई, सर्वथा मिथ्योपवारसे की गई, क्षान्त्यादि सकल धर्मों का उल्लंघन करने वाली
आशातना के कारण जो मुझसे दिवससम्बन्धी अतिचार किया તિના પૈકી કઈ પણ આશાતના વડે તથા મિયા ભાવનાને કારણે અશુભ પરિણામથી, તુંકારે વગેરે ખરાબ વચનથી અને અત્યંત નજીક ચાલવું, અભ્યત્થાન ન કરવું વગેરે શરીરની દુષ્ટ ચેષ્ટાથી, ક્રોધ, માન, માયા, અને લેભથી કરેલી તથા ભૂત, ભવિષ્ય, વર્તમાન રૂપે ત્રણે કાળમાં સર્વથા મિથ્યા ઉપચારથી કરેલી, ક્ષાત્યાદિ સકલ ધર્મોનું ઉલ્લંઘન કરવાવાળી આશાતનાના કારણે મારાથી દિવસ
१-'जंकिंचिमिच्छाए' इत्यारभ्य 'लोहाए' इत्यन्तं यावत् सर्वत्र अर्शआदेराकृतिगणत्वान्मत्वर्थीयोऽच्पत्ययः। आकृत्या पठितगणविषयकशास्त्रविहिततत्तद्गणान्तर्गतत्वप्रयुक्तकार्यवत्तया गण्यते इत्यातिगणस्तस्य भावस्तत्वं तस्मात् प्राकृतिगणस्वादिति ।
२-मयूरव्यंसकादित्वात्समासः ।