________________
१५०
आवश्यकसूत्ररूप
,
इस्तलक्षणेन संस्पर्श: =सम्यक् स्पर्शस्तम् । 'अणुजाणह' इत्यनेन पूर्वोक्तेन सम्बन्धः, करोमीत्यस्य शेषो वा । 'किलामो ' क्लमः = शरीरग्लानिकृत् मत्कृतोऽपराधः निजकठोर करशिरसा भवदीयकोमलचरणकमलस्पर्शेनेत्यर्थात्, यझ मदीयेनानेन नमस्कारव्यापारेण भवतो मानस एवं कश्वन श्रमः सञ्जातः स्यात्स 'भे' भवद्भिः, यद्वा भवतां ' ' खमणिज्जो' क्षमणीयः = सोढव्यः तथा 'अप्प - किलंताणं' अल्पशब्दोऽत्राऽभाववाची, 'क्लान्तं = कान्तिः, अल्पं= त्रिगतं क्लान्तं = शरीरग्लानिरूपः श्रमो येषां तेऽल्पक्लान्तास्तेषामल्पक्लान्तानाम् - अल्प वेदनावतामित्यर्थः, 'भे' भवतां गुरुवर्याणां 'दिवसो दिवसः 'बहुसुभेण ' बहु च तच्छुभं च बहुशुभं तेन प्रभूतशान्तिपूर्वकमित्यर्थः ' वइकंतो' व्यतिक्रान्तः = गतः किम् ? 'नचा' यात्रा = तपोनियमादिस्वरूपा संयमयात्रा 'भे' भवतां निराबाधे ? वि शेषः, च = किश्च 'भे' भवतां शरीरमिति गम्यते ' जवणिज्जं ' यापनीयम् = इन्द्रि - मनोइन्द्रियबाधारहितं वर्त्तते ? इति शेषः, एवं संयमयात्रादिकुशलमा पृच्छय शिष्यः पुनरप्याह - ' खमासमणी' हे क्षमाश्रमण ! 'खामेमि' क्षमापयामि आपके चरण का स्पर्श करता हूँ' इस तरह वन्दना करनेमें मुझसे जो आपको किसी प्रकार का क्रम (कष्ट) पहुंचा हो आप उसकी क्षमा करें । हे गुरु महाराज ! आपका दिन बहुत सुखशान्ति से व्यतीत हुआ न ?, आपकी संयमयात्रा निराबाध है न ?, और आपका शरीर, इन्द्रिय, नोइन्द्रिय की बाधा से रहित है न ? | इस प्रकार संयमयात्रा और शरीर के सम्बन्ध में कुशल पूछ कर फिर से शिष्य कहता है- हे क्षमाश्रमण ! मुझसे, जो दिवस-सम्बन्धी હાથથી આપના ચરણના સ્પર્શ કરૂં છું. આ પ્રમાણે વંદના આાપને જે કંઇ પ્રકારથી કષ્ટ થયું હોય તે આપ મને ક્ષમા કરો.
કરવાથી મારા 3
હે ગુરુ મહારાજ ! આપને દિવસ ખૂબ શાંતિથી પસાર થયે છે કે કેમ ? આપની સંયમયાત્રા નિરખાધ છે કે કેમ ? અને આપનું શરીર, ઇન્દ્રિય, નાઇન્દ્રિયની ઉપાધિથી રહિત છે કે કેમ ? આ પ્રમાણે સમયાત્રા અને શરીરના સબંધમાં કુશળતા પૂછીને શિષ્ય ફરીથી કહે છે કે:- હે ક્ષમાશ્રમ'ગુ ! મારાથી
१ - ' निजकठोरकरशिरसा ' अत्र प्राण्यङ्गत्वादेकवद्भावः ।
२ - ' भत्रताम् ' अत्र 'कृत्यानां कर्त्तरि वा' (२ । ३ । ७१) इति कर्त्तरि षष्ठी । ३- ' क्लान्तं ' भाषेतः ।