________________
मुनितोषणी टीका, पन्दनाध्ययनम्-३
१४९ 'जावणिज्जाए' यापनीयया शक्त्यनुकूलया 'निसीडियाए' निषेधनं निषेधः = प्राणातिपातादिसावधव्यापारविरतिः सा पयोजनं यस्या सा नैषेधिकी' , तया नषेधिक्या तन्वेति भेषः, शक्त्यनुकूलेन प्राणातिपातादिनिवृत्तरूपेण शरीरेणेत्यर्थः, 'वंदिउं' वन्दितुम् अभिवादयितुम् 'इच्छामि' अभिलषामीत्यर्थः । अतः 'मे' मम 'मिउग्गह' अवगृह्यत इत्यवग्रहः क्षेत्रम् , यद्वा-अवग्रहणमवग्रहः क्षेत्रपरिग्रहः, मितश्चासाववग्रहश्च मितावग्रहः, अथवा मितायाः अर्थात्परिमितभूमेरवग्रहः ग्रहणं मितावग्रहः उपविष्टस्य गुरोरभिमुखं वर्तमानायाः स्वदेहपरिमिताया भूमेग्रहणं, तम् 'अणुजाणह' अनुजानीत=मितावग्रहप्रवेशायानुझां दत्त, अस्मिन्नवसरे गुरुः 'अनुजानामि' इति भणति, ततोऽनुज्ञातः शिष्यः 'निसीहि' निषिध्य-सावधव्यापारान् परित्यज्य 'अहोकायं' कायस्य-शरीरस्याऽधः अधःकायः, यता अधः अधस्तनः कायः अध:कायस्तं चरणस्वरूपं प्रतीति शेषः । षष्ठ्यर्थे वा द्वितीयाऽऽर्षत्वात् । 'कायसंफासं' कायेन=स्वशिरोउनको 'क्षमाश्रमण' कहते हैं। यहां शिष्य सम्बोधन करके कहता है कि "हे क्षमाश्रमण ! मैं अपनी शक्ति के अनुसार प्राणातिपात आदि सावद्य व्यापारों से रहित काय से वन्दना करना चाहता हूँ; अतएव मुझे आप मितावग्रह (जहां गुरु महाराज विराजित हों उनके चारों ओर की साढे तीन २ हाथ भूमि) में प्रवेश करने की आज्ञा दीजिये"। उस ममय गुरु शिष्य को 'अनुजानामि' कह कर प्रवेशकी आज्ञा देवें, तब आज्ञा पाकर शिष्य घोले-'हे गुरु महाराज ! मैं सावध व्यापारों को रोक कर मस्तक और हस्त से અહિં શિષ્ય સંબોધન કરીને કહે છે કે
હે ક્ષમાશ્રમણ ! હું મારી શકિત અનુસાર પ્રાણાતિપાત આદિ લાવવા (પાપકરી) વ્યાપારથી રહિત શરીર વડે વંદના કરવા ઈચ્છા કરું છું, એટલા માટે મને આપ મિતાવગ્રહ (જ્યાં ગુરુ મહારાજ બિરાજિત હોય તેમની ચારે બાજુ સાડા ત્રણ સાડા ત્રણ હાથ ભૂમિ)માં પ્રવેશ કરવાની આજ્ઞા આપે. તે સમયે शुरु शिष्यने 'अनुजानामि' हीन प्रवेशवानी माज्ञा भाषे. त्यारे माज्ञा भगवान શિષ્ય કહે કે – હે ગુરુ મહારાજ ! હું સાવધ વ્યાપારોને રોકીને શિર તથા
१- ‘नषेधिकी-तदस्येत्यधिकारे 'प्रयोजनम्' (५।१।१०८) इति रक, ठगन्तखान्कीप् ।