________________
५ वन्दना
१४६-१५६
भावश्यकमूत्रस्य । अथ तृतीयमध्ययनम् । द्वितीयेऽध्ययने पाणातिपातादिसावधव्यापारनिवृत्तिलक्षणसामायिकवतोपटेष्टणामहतां गुणोत्कीर्तनं कृतम् , अधुनाऽहंदुपदिष्टस्यापि सामायिकवतादेगुरुकृपयेवोपलब्धेर्गुरुवन्दनोनरमेव प्रतिक्रमणानुष्ठानस्य शिष्टाचारपरिगृहीतस्वाचाऽवसरसंगतां गुरुवन्दनां कर्तुं वन्दनाख्यं तृतीयमध्ययनमाह-'इच्छामि' इत्यादि,
॥ मूलम् ॥ इच्छामि खमासमणो! वंदिउं जावणिज्जाए निसीहियाए, अणुजाणह मे मिउग्गहं, निसीहि अहोकायं कायसंफासं, खम•णिजो मे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइकतो?
जत्ता भे? जवणिजं च भे? खामेमि खमासमणो! देवसि वइकम, आवस्सियाए पडिकमामि खमासमणाणं देवसिआए आसायणाए तेत्तीसन्नयराए जंकिं चिमिच्छाए मणदुक्कडाए
॥ अथ तीसरा अध्ययन प्रारंभ ॥ दमरे अध्ययन में प्राणातिपात आदि सावद्य योगकी निवृत्तिरूप सामायिक व्रतके उपदेशक तीर्थकरों का गुणोत्कीर्तन किया गया है। तीर्थकरों से उपदिष्ट वह मामायिक व्रत गुरु महाराज की कृपासे ही प्राप्त हो सकता है इस कारण, तथा गुरुवन्दनापूर्वक ही प्रतिक्रमण करने का शिष्टाचार होने से गुरुवन्दना करना आवश्यक है अतएव अब वन्दनाध्ययन नामक तीसरा अध्ययन प्रारंभ करते हैं-'इच्छामि' इत्यादि।
અથ ત્રીજી અધ્યયન પ્રારંભ બીજા અધ્યયનમાં પ્રાણાતિપાત વગેરે સાવધ ગની નિવૃત્તિ-રૂપ સામાયિક વ્રતના ઉપદેશક તીર્થકરેનું ગુણે કીર્તન કરવામાં આવ્યું છે. તીર્થકરેએ ઉપદેશેલું સામાયિક વ્રત ગુરુ મહારાજની કૃપાથી જ પ્રાપ્ત થાય છે, એટલા માટે, તથા ગુરૂવંદનાપૂર્વક જ પ્રતિક્રમણ કરવાને શિષ્ટાચાર લેવાથી ગુરૂવન્દના કરવી તે આવશ્યક છે, એ માટે હવે વંદનધ્યયન નામનું ત્રીજું અધ્યયન भार ४३ छ-" इच्छामि " त्याह.