________________
१३८
आवश्यकमुत्रस्य
(अत्राऽऽदिपदेन चेष्टाविशेषः,
कर्म-वल- - वीर्य - पुरुषकार - पराक्रमा गृह्यन्ते, तत्र उत्थानं= कर्म = भ्रमणादिक्रिया, बलं शरीरसामर्थ्यम्, वीर्य = जीवमभवं, पुरुषकारः = अभिमानविशेषः, पराक्रमः = स्वाभीष्टकर्म साधनशक्तिविशेषः ) यया सा, यद्वा जरणं=त्रयोढानिर्जरा, मरणं पाणविनिर्गमापरपर्याय आयुष्य नाशः, जरा च मरणं च जरामरणे, प्रहीणे=प्रणष्टे जरामरणे येषां ते तथाभूताः, ' चउवी संपि चतुर्विंशतिरपि, अपिशब्दः पूर्ववदवधारणार्थी महाविदेहस्थभगवद्ग्रहणार्थश्च । ' जिणवरा' जिनेषु = अवधिज्ञान्यादिषु वराः = श्रेष्ठाः । सामान्य केवलिनोऽपि जिनवराः संभवन्ति तद्वारणायाह- 'तित्थयरा' तीर्थकराः । 'मे' मम उपरीत्यस्याध्याहारः । 'पसीयंतु' प्रसीदन्तु = प्रसन्ना भवन्तु ॥ ५ ॥ 'कित्तिय - बंदिय- महिया' कीर्तिताश्च वन्दिताश्च महिताश्वेति द्वन्द्वः, तत्र कीर्त्तिताः = ततन्नामनिर्देशेनैककशः कथिताः, वन्दिताः = वामनः काययोगैर्गुणसंभ्रमणादिरूप कर्म, शरीरमामर्थ्यरूप बल, जीव सम्बन्धी वीर्य, 'मैं इस कार्य को सिद्ध करूँगा ' इस प्रकार अभिमान विशेषरूप पुरुषाकार, तथा अभीष्ट सिद्ध करने का शक्तिविशेषरूप पराक्रम, इन सबका नाश करनेवाली वृद्धावस्थारूप जरा और मरण का विनाश करनेवाले, केवलियों में श्रेष्ठ उपर्युक्त चौवीस तीर्थकर हैं वे, तथा अपि शब्द से महाविदेह क्षेत्रमें रहे हुए तीर्थकर मुझ पर प्रसन्न हों |
किन्तिय' पृथक २ नाम से कीर्त्तित, ' वंदिय ' - मन वचन काय से स्तुत, 'महिय - ज्ञानातिशय आदि गुणों के कारण सब નાશ કરવાવાળા અને ચેષ્ટાવિશેષરૂપ ઉત્થાન, ભ્રમણાદિ રૂપ ક, શરીર સામ'રૂપ બલ, જીવ સમ્બન્ધી વીર્ય, “હું આ કાર્યને સિદ્ધ કરીશ” એ પ્રમાણે અભિમાન વિશેષરૂપ પુરૂષાકાર, તયા અભીષ્ટ સિદ્ધ કરવાની શકિતવિશેષરૂપ પરાક્રમ, એ સર્વને નાશ કરવાવાલી વૃદ્ધાવસ્થારૂપ જરા અને મરણને નાશ ४२वावाजा, ठेवलीयोमा श्रेष्ठ उपर डेला थोपीस तीर्थ ५२ छे ते, तथा 'अपि' શબ્દથી મહાવિદેહ ક્ષેત્રમાં રહેલા તી કરે મારા ઉપર પ્રસન્ન થાએ ?
4
'कित्तिय' भूहा - भूहा नाभथी डीर्तित, 'बंदिय' स्तुति रामेला, 'महिय' ज्ञानातिशय माहि गुना
मन, वचन मने आयाथी रथे सर्व आशीमोथी