________________
सुनितोषणी टीका
१३७
दिनेति, यद्वा, वर्द्धते == =अन्तर्भावितण्यर्थत्वाद् वर्द्धयति भव्यानामनन्तकालतः पर्य
तां ज्ञानादिगुणमिति, गर्भशय्यास्थितेऽस्मिन् भगवति ज्ञातकुलं धनधान्यादिभिवर्द्धतेति वा बर्द्धमानस्तम् (२४), चः = अप्यर्थकः, वर्द्धमानमपीत्यर्थः, पूर्वोकेन 'वंदामि' इत्यनेनान्त्रय इत्युक्तमेव । अभिवन्द्योपसंहरन्नाह - ' एवं ' इत्यादि,
एवम् = उकप्रकारेण, 'मए' मया 'अभिथुया' अभि= सर्वतो भावेन स्तुताः = 1अभिष्टुताः नामनिर्देशपूर्वकं यथाविधि स्तुतिविषयीकृता इत्यर्थः, 'वियरयमल्ला' विशेषेण धृते विधूते, रजश्व मलं च रजोमले, विधृते रजोमले यैस्ते विधूतरजोमला:; तत्र रजः = बध्यमानं ज्ञानावरणीयादिरूपमीर्यापथरूपं वा कर्म, मलं= पूर्वबद्धनिकाचित - साम्परायिकरूपम्, यद्वा रज इवाऽऽवारकत्वाद्रजः = ज्ञानावरणीयादिकर्म तदेव मलं रजोमलं, विधूतं =क्षालितं रजोमलं यैस्ते विधूतरजांमलाः | 'पहीणजरमरणा' जीर्यन्ति = शिथिलीभवन्त्युत्थानादीनि संसार समुद्र में गोते खाते हुए प्राणियों के ज्ञानादि आत्मिक गुणों को बढानेवाले, अथवा जब ये गर्भमें आये तब ज्ञातकुल धन धान्य हिरण्य सुवर्णादि से परिपूर्ण हुआ अतएव गुणनिष्पन्न नामवाले ' श्री वर्द्धमानस्वामी' को मैं वन्दना करता हूँ ॥ २४ ॥
।
-
गुणोत्कीर्त्तन करके उपसंहार करते हैं
इस प्रकार मुझसे अलग२ नामनिर्देशपूर्वक स्तुति किये गये, जो ज्ञानावरणीयादि बध्यमान कर्मोंका तथा निकाचित-साम्परायिकरूप पूर्वबद्ध कर्ममल का नाश करने वाले और चेष्टाविशेष रूप उत्थान, માં ગોથાં ખાતા પ્રાણીઓના જ્ઞાનાદિક આત્મિક ગુણેાને વધારનારા, અથવા જ્યારે તેઓ ગર્ભમાં આવ્યા ત્યારે સાતકુલ ધન ધાન્ય हिरएयસુવર્ણાદિકથી પરિપૂર્ણ થયું એ કારણથી गुणु-निष्यन्न-नाभव મવાળા “ શ્રી વમાન સ્વામી ” ને હું વ ંદના કરૂં છું ॥ ૨૪ ૫
ગુણેાત્કીન કરીને ઉપસંહાર કરે છે.
આ પ્રમાણે મારાથી જૂદા જૂદા નામનિર્દેશપૂર્વક સ્તુતિ કરવામાં આવેલ, જેએ જ્ઞાનાવરણીયાદિ બાંધેલા કર્મોના તથા નિકાચિત-સામ્પરાયિક રૂપ પૂર્વીબદ્ધ કમલના
१ - ' अभिष्टुता ः ' - ' उपसर्गात्सुनोती 'ति षत्वे 'ष्टुना ष्टु' - - रिति दुस्वम् ।
--