________________
मनितोषणी टीका स्तवकरणात्सम्यकस्तुताः, महिताः महद्भिानादिगुणैः कृत्वा सर्वैराहताः, यद्वा महिताः पूजिताः-सादरं प्रशंसिता इन्द्रादिभिरित्यर्थः, कीर्तिताः मनसा गुणचिन्तनरूपेण, वन्दिताः वचसा स्तुताः-वदिधातोः स्तुतिपरत्वात् , महिताः कायेन इन्द्रादिभिः शरीरावनमनकरणेन नमस्कृताः इति हृदयम् ,
'पुष्पादिभिः पूजिताः' इति केषाश्चिद्व्याख्यानमशोभनम सावधपूजाया हिंसामधानत्वेन वीतरागाणां तदसंभवात्तस्याः मृत्रेऽनभिधानाच, 'मह पूजायाम्' इत्यत्र पूजायामित्यविशिष्यत्रोक्तमस्ति; ततश्च महितः पूजित इत्यायाति, नैतावता प्राणियों से सम्मानित, अथवा इन्द्रादिकों से सादर प्रशंसित जो ये रागद्वेष आदि कलङ्क से रहित होने के कारण तीनों लोक में उत्तम सिद्ध अर्थात् कृतकृत्य हैं वे मुझे आरोग्य-सिद्धस्वरूप की प्राप्ति के लिये जिनधर्मकी रुचिरूप बोधिका लाभ और उत्तमोत्तम समाधि देखें।
किसीने यहां 'कित्तिय-वंदिय-महिया 'इम पदमें रहे हुए 'महित' का अर्थ 'पुष्प आदि से पूजित' किया है किन्तु वह सर्वथा असंगत है, क्यों कि पुष्पादि सावद्य द्रव्यों से की हुई पूजा हिंसाप्रधान होने के कारण ऐसी पूजा वीतरागों की नहीं हो सकती और शास्त्र में कहीं ऐसा उल्लेख भी नहीं है । 'मह पूजायाम्'इस धातु से 'महित' बनता है जिसका अर्थ सामान्यतः 'पूजित' यही हो सकता है, उससे 'पुष्पादिपूजित' अर्थ करना केवल સન્માનિત, અથવા ઈન્દ્રાદિકોથી સાદર પ્રશંસા પામેલા જે એ રાગ-દ્વેષ આદિ કલાકથી રહિત હોવાના કારણે ત્રણેય લેકમાં ઉત્તમ સિદ્ધ અર્થાત્ કૃતકૃત્ય છે તે મને આરોગ્ય – સિદ્ધસ્વરૂપની પ્રાપ્તિ માટે જિન ધર્મની ચિ-રૂપ બેધિને લાભ અને ઉત્તમત્તમ સમાધિ આપે ?
२ ॥ स्यले 'कित्तिय-वंदिय-महिया' मा ५६मा २७सा 'महित' ને અર્થ “પુષ્પ આદિથી પૂજિત કરે છે, પરંતુ એ અર્થ સર્વથા અસંગત છે. કારણ કે પુષ્પાદિ સાવધ દ્રવ્યોથી કરેલી પૂજા હિંસાપ્રધાન હોવાથી તે પૂજા વીતરાગની હોઈ શકે નહિ તેમજ શાસ્ત્રોમાં એ ઉલ્લેખ પણ મળતું નથી, 'मह पूजायां' मा धातुथी 'महित' ने छ भने अर्थ सामान्यत: 'पूलित' 45 શકે છે, તેનાથી “પુષ્પાદિપૂજિત અર્થ કરે તે કેવલ ક૯૫ના માત્ર છે,