________________
मुनितोषणी टीका
१२१ नद्यादेः शाक्यादिप्रणीतस्याधर्मप्रधानस्य च तीर्थस्य परिहारार्थ धर्मग्रहणम् , धर्मतीर्थ कर्तुं शीलं येषां ते धर्मतीर्थकरास्तान् ।जयति अपनयति रागादिकर्मशत्रूनिति, जयति केवलज्ञानादियुक्ततया सर्वोत्कर्षेण राजत इति वा 'जिनः, 'अरिहंते' इति व्याख्यातोऽईच्छब्दार्थः, 'नमोऽरिहंताणं' इत्यत्र; 'चउवीसं' इति संख्यान्तरव्यवच्छेदाय, अपिशब्दोऽवधारणार्थो महाविदेहक्षेत्रस्थकेवलिभगवद्ग्रहणार्यश्च, लोकशब्देन पश्चास्तिकायग्रहणादाकाशस्य च पश्चास्तिकायान्तःपातिवादलोकस्याप्याकाशस्वरूपतया लोकपदेनैव लोकालोकयाग्रहणमिति न केवलोद्योतस्यापरिमितत्वहानिः, लोकोद्दयोतकरत्वमवधिविभङ्गज्ञानिषु चन्द्रमूर्यादिष्वपि चास्त्यत उक्तं 'धम्मतित्थयरे' इति, धर्मार्थ निम्नेषु नद्यादिष्ववतरणाय ये तीर्थ (घट्ट-'घाट' इतिभाषापसिदं ) कुर्वन्ति तेष्वनिप्रसङ्गवारणाय 'लोगस्स उज्जोयगरे' इति, लोकोद्योतकरत्वं धर्मतीर्थकरत्वं च दर्शनान्तरमतकल्पितेष्वपि ज्ञानिषुलोक के उद्दयोतकर अवधिज्ञानी, विभङ्गज्ञानी तथा चन्द्रमर्यादिक भी होते हैं, अतएव उनकी निवृत्ति के लिये 'धम्मतित्थयर' पद दिया है। नदी तालाव आदि जलाशयों में उतरने के लिये धर्मार्थ तीर्थघाट बनानेवाले भी धर्मतीर्थकर कहला सकते हैं, उनका यहां ग्रहण न हो इसलिये 'लोगस्स उज्जोगगरे' विशेषण दिया है, लोक के उहयोतकर तथा धर्मतीर्थकर अन्यमत के ज्ञानी भी हो सकते हैं; जैसा कि अन्य शास्त्रों में कहा गया है
ન લેકમાં પ્રકાશ કરનાર અવધિજ્ઞાની, વિર્ભાગજ્ઞાની તથા ચંદ્રસૂર્યાદિક પણ હોય छ. मे भाटतनी निवृत्ति ४२१"धम्मतित्थयरे" ५६ मपिछ. नही-तसा माह જલાશમાં ઉતરવા માટે ધર્માર્થ તીર્થઘાટ બનાવવાવાળા પણ ધર્મતીર્થકર उपाय छे. तेने स्वी२ महिं नड या भाट "लोगस्स उज्जोयगरे" विशेष આપ્યું છે. લેકના પ્રકાશક તથા ધર્મતીર્થકર અન્ય મતના જ્ઞાની પણ હોઈ શકે છે, જેવી રીતે અન્ય શાસ્ત્રોમાં કહ્યું છે કે
१-'जिनः' 'जि अभिभवे' अस्मात् 'जि जये' अस्माद्वा बाहुलकादौणादिको नः प्रत्ययः ।