________________
आवश्यकमुत्रस्य " ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । __ गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ।। १ ॥” इति,
तदुक्तरीत्या सम्भवति तद्वयात्तये 'जिणे ' इति, नहि ते जिनाः रागादिशत्रुजेतारस्तदुक्तपुनरागमनादेव, यतो रागादिशत्रुजयमन्तरेण कर्मबीजाऽदाहादुद्भवत्येव भवाङ्कुरः, तदुक्तमितरत्रापि
“ अज्ञानपांशुपिहितं, पुरातनं कर्मबीजमविनाशि ।
तृष्णाजलाभिषिनी, मुञ्चति जन्माकुर जन्तोः ॥ १ ॥” इति । जिनानित्येव वाच्ये ' लोगस्स उज्जोयगरे' इत्याधुक्तिः श्रुतजिनावधि'धर्म तीर्थ के करने वाले ज्ञानी धर्म की हानि होते देख कर परम पद पर आरूढ होकर भी पुनः संसार में लौट आते हैं ॥१॥'
उनका ग्रहण न हो इसलिये 'जिणे' विशेषण दिया है, क्यों कि रागादि शत्र को जीते विना कर्मबीज का नाश नहीं होता,
और कर्मबीज का नाश हुए विना भवरूपी अंकुर का नाश नहीं होता है, जैसा कि अन्यत्र भी कहा है
__ 'अज्ञानस्पी मिट्टी के अन्दर पडा हुआ, प्राणी का पुराना कर्मवीज तृष्णारूप जलसे सींचा जाकर जन्मरूप अंकुर को पैदा करता है ॥१॥'
'जिणे' पद कह कर भी 'लोगस्स उजोयगरे' कहने से
ધર્મતીર્થના કરવાવાળા જ્ઞાની ધર્મની હાનિ થતી હોય તે જોઈને પરમ પદ પર આરૂઢ થઈને પણ ફરી સંસારમાં પાછા આવે છે. ( ૧ ”
तमनु अ५ न थाय ते भाटे "जिणे" विशेषर पिटु छ. १२१ ॥ શત્રુઓને જીત્યા વિના કર્મબીજને નાશ થતું નથી, અને કર્મબીજના નાશ થયા - વિના ભવસંસારરૂપી અંકુરને નાશ થતો નથી, જેવી રીતે બીજા સ્થળે પણ पामा माव्यु छ :
અજ્ઞાનરૂપી માટીની અંદર પડેલા પ્રાણીના પુરાણું કર્મ બીજ તૃષ્ણરૂપ જલથી સિંચન પામીને જન્મરૂપ અંકુરને ઉત્પન્ન કરે છે. ૧
"जिणे" ५६ डीने ५५ "लोगस्स उज्जोयगरे" पाथी श्रुतनि,