________________
भावश्यकमत्रस्य पतिवीक्ष्यते प्रमाणवले नेति वा लोकः पश्चास्तिकायविशिष्ट आकाशविशेषः । यदुक्त भगवत्याम्
किमियं भंते ? लोएति पवुच्चइ ? गोयमा ? पंचत्थिकाया एस णं पत्रत्तिए लोएत्ति पवुच्चइ ' इत्यादि ।
तस्य लोकस्य (कर्मणि षष्ठी) उद्दयोतनमुद्दयोतस्तं कर्तुं शीलं येषां त उद्योतकरास्तान केवलाऽऽलोकेन प्रवचनप्रदीपेन वा निखिललोकप्रकाशकानित्यर्थः । 'धर्म'इति-दुर्गतिपतितमात्मानं धारयति-शुभस्थाने प्रापयतीति धर्मः तीर्यते पारं नीयतेऽनेनेति तीर्थ-प्रवचनम् , धर्मप्रधानं तीर्थ, धर्मतीर्थ, द्रव्यरूपस्य प्रवचनरूपी दीपक द्वारा उद्दयोत करनेवाले, प्राणियों को संसार के दुःखों से छुडाकर सुगति में धारण करनेवाले, धर्मरूप तीर्थ के स्थापक, रागादि कर्मशत्रुओं को जीतकर केवलज्ञान युक्त होकर विराजमान ऐसे चौवीसों श्री अरिहन्त भगवान की स्तुति करता हूँ।
। यहां पर 'लोक' शब्द से पञ्चास्तिकाय का ग्रहण है और आकाश भी पंचास्तिकाय का ही भेद है, तथा अलोक भी आकाशस्वरूप है अतएव 'लोक' पद से ही लोक और अलोक दोनों का ग्रहण होने से केवलज्ञान की अनन्ततामें कोई बाधा नहीं आसकती। કરવાવાળા, અને પ્રાણીઓને સંસારના દુખેથી છોડાવીને સુગતિમાં ધારણ કરવાવાળા, ધર્મરૂપી તીર્થના સ્થાપક, રાગ આદિ કર્મશત્રુઓને જીતી લઈને કેવલજ્ઞાનયુકત થઈને વિરાજમાન એવા ચોવીસ અરિહન્ત ભગવાનની સ્તુતિ કરૂં છું.
___ महिं "लोक" wथी पंगास्तियन ग्रहण ४२ . भने माश પણ પંચાસ્તિકાયનો જ ભેદ છે તથા અલેક પણ આકાશસ્વરૂપ છે. એ કારણે "लोक" पहथी as भने म मन्ननु अ य श छ, तेथी १४ ज्ञाननी અનન્તતામાં કઈ પ્રકારે હાનિ થઈ શકતી નથી.
१- ‘लोक दर्शने' अस्मात् 'अकरि च कारके संज्ञायाम् (३ । ३। . १८) इति कणि घन् ।
२- कुलो हेतुताच्छील्यानुलोम्येषु (३।२।२० ) इति कर्तरि टः । ३- 'धृन धारणे' अस्मादौणादिको मन्पत्यस्तेन 'धर्मः' इति सिद्धम् ।
४- 'तीर्थम्'-'तृप्लवनसन्तरणयोः' अस्मादौणादिकस्थन् 'ऋत इद्धातोः (७ । १ । १००) इतीत्वम् , 'हलि च' (८ । २ । ७७ ) इत्युपधादीर्घः ।