________________
मुनितोषणी टीका इत्यादि, 'जाव' यावत् ' अरहंताणं भगवंताणं ' अर्हतां भगवतां तत्कर्मकेणेत्य
त । ' नमोकारेण ' नमस्कारेण 'न पारेमि' न पारयामि, कायोत्सर्गपरिसमाप्तौ हि — नमोऽरहंताणं' इत्युच्चार्यैव विरमणीयमिति सम्पदायस्तस्मात् 'नमो रहंताणं' इत्युचार्य यावत्पारं न यास्यामीति भावः, वर्तमानसामीप्ये वर्तमानवत्पत्ययः 'अयमागच्छामी'-ति यथा । ' ताव ' तावत् 'कार्य' देहं 'ठाणेणं' स्थानेन-गतिनिवृत्या कायव्यापारनिरोधेन 'मोणेणं' मौनेन तूष्णीम्भावेन= बाग्व्यापारनिरोधेन 'झाणेणं' ध्यानेन= चित्तैकाग्रतया मनोव्यापारनिरोधेन कायिक-वाचिक-मानसिकव्यापारपरित्यागपूर्वकमिति यावत् , 'अप्पाणं' आत्मानम्' अत्राऽऽस्मशब्द आत्मीयार्थकः, स च 'काय' इत्यस्य विशेषणं तेनाऽऽत्मीयं कायमिति सम्बन्ध इति केचित् , वस्तुतस्तु कायमात्मानं चेत्यर्थः । चशब्दाsभावेऽपि समुच्चयार्थस्य 'अहरहनयमानो गामवं पुरुषं पशु' मित्यादौ दर्शनात् , अतएव मने 'कार्य' इत्युक्त्वाऽनन्तरं 'ठाणेणं' इति कायव्यापारनिरोधः, 'अप्पाणं' इत्यत्र च 'झाणेणं' इति मनोव्यापारनिरोधः प्रोक्त इति सूक्ष्मेक्षिकयाऽवधार्यम् । कायोत्सर्गस्य पसिद्भिरप्येतनापार्यपरिकैव; नह्यात्मत्यागन्यतिरेकेण कायत्यागमात्रायथोक्तं पायश्चित्तं संभवति । किश्च रूढः पयोजनस्य तात्पर्याऽनुपपनश्च हेतोरभावेन लक्षणाया असम्भवात् ,आत्मीयार्थत्वकल्पनमायमूलकमेवेत्यास्तां विस्तरः । 'बोसिरामि' व्युत्सृजामि-परित्यजामीत्यर्थः ।।०३।। व्यक्तियों)की न्यूनाधिक शक्तिकी अपेक्षासे कहे गये हैं । इन आगारों से मेरा कायोत्सर्ग ग्वण्डित तथा विराधित नहीं हो, कबतक ? जबतक कि अरिहंत भगवान को नमस्कार करके ध्यानको समाप्त न कर, तब तक, एक स्थिति से काय को, मौनसे वचनको और चित्तकी एकाग्रतासे आत्मा को बोसराता हूँ॥ सू० ३ ॥ ઉચ્છવસિતાદિ આગાર અધિકારિયે ધ્યાનસ્થ વ્યક્તિએ)ની ઓછી વધુ શકિતની અપેક્ષાથી કહ્યું છે. આ આગારેથી મારા કાર્યોત્સર્ગ ખંડિત તથા વિરાજિત નહિં થાય, કયાં સુધી ? કે જ્યાં સુધી અરિહંત ભગવાનને નમસ્કાર કરીને ધ્યાન પૂરે ન કરી લઉં ત્યાં સુધી, એક સ્થિતિથી કાયાને, મોનથી વચનને અને ચિત્તની એકાગ્રતાથી मात्माने योस (सू. 3)