________________
आवश्यकसुत्रस्य पायुवायोनिसर्गः=निम्सरणं वातनिसर्गस्तेन । ' भमलीए' भ्रमल्या-भ्रमली= आकस्मिकशरीरभ्रमणं-पित्तोदयेन याम्यन्महीदर्शनं पूर्वादिदिग्भ्रान्तिश्च (चक्कर, घुर्मा, इत्यादि भाषायाम्) तया। 'पित्तमुच्छाए ' पित्तमूर्छया-पित्तमूर्छा पित्तजन्या नष्टचेष्टता तया । 'सुहुमेहिं अंगसंचालेहिं ' मूक्ष्म- संचालैःरोमोद्गमादिरूपैरलक्षितप्रायः, मृक्ष्मः शरीरसञ्चालैः स्वभाविकैरङ्गस्फुरणादिभिर्वा, 'सुहुमेहि खेलसंचालेहि'-मृक्ष्मैःश्लेष्मसंचालैः-खेलेति देशभाषायां प्रश्लेष्मणो नाम, श्लेष्मणां-कफानां सञ्चालैः गलबिलात्स्वभावतः श्लेष्मणामधो बहिर्वाऽवतरणैः । 'सहुमेहि दिहिसंचालेहि-मूक्ष्मदृष्टिसंचालैः मूक्ष्मः स्वाभाविकैदृष्टिसञ्चाल:= पक्ष्मनिकोचनादिभिः । एनआइरहि भागारेहि' एमादिराकारैः- एप्रमादिनिरुक्तस्वरूपैरुच्छ्वसितादिभिराकारैःकायोत्सर्गप्रतिरोधकः, अत्राऽऽदिशब्देनाऽग्न्युपद्रवजलोपद्रव-महासाहसिकोपद्रव-राजोपद्रवेभ्यः, भित्तिच्छ्त्रादिपातसिंहसयपद्रवेभ्यो मानारादिकृतभृशोपद्रव-सङ्कटापन्नमूषिकादिप्राणिपरिरक्षणार्थ वा स्थानपरिवर्तनं ग्राह्यम् , एषामुच्छ्वसितादीनामागाराणां कायोत्सर्गप्रसङ्गे निरूपणमेतदधिकारिसंहननसामर्थ्य तात्पर्येण; 'अभग्गो' अभग्नः देशतोऽखण्डितः, 'अविराहिओ' अविराधित:सर्वतोऽखण्डितः, 'हुज' भवेत् 'मे' मम 'काउस्सग्गों' कायोत्सर्गः अर्थादुच्छ्वसितैरागारः सद्भिरपि मम कायोत्सर्गोऽखण्डितोऽविराधितोऽस्तु । अत्रावधिमाह-'जाव' सूक्ष्मरूपसे अंगों का हलना-चलना अथवा फडकना, कफ, यूँक आदि का संचार होना, तथा दृष्टिका संचलन होना आदि आगार हैं, यहां आदि शब्द से अग्नि जल डाकू राजा सिंह सर्प भीत (दीवार) तथा छत का गिरना आदि उपद्रवों से या बिल्ली आदि हिंसक प्राणियों से घिरे हुए चूहे आदि जीवों को दया भावसे छुडाने के लिये स्थानपरिवर्तन करना आदि आगारों का ग्रहण करना चाहिये। ये उच्छ्वसितादि आगार अधिकारियों (ध्यानस्थ . આવવી, સહમ પણે અંગેનું હલન ચલન થવું તથા ફરકવું, કફ. થુંક વિગેરેને સંચાર છે, તેમજ દૃષ્ટિનું સંચલન થવું વિગેરે આગાર છે. અહિં આદિ શબ્દથી અગ્નિ જલ ડાકુ રાજા સિંહ સર્પ દીવાલ તથા છતનું પડી જવું વિગેરે ઉપદ્રથી અથવા ખિલાઈ વિગેરે હિંસક પ્રાણિઓથી ઘેરાએલ ઉદર વિગેરે જીવેને દયા ભાવથી છોડાવવા માટે સ્થાનફેર કરે વિગેરે આગાનું ગ્રહણ કરવું જોઈએ.