________________
२६
:
-
-
भावश्यकमूत्रस्य एवं कायोत्सर्गमास्थाय तत्र भेदेन प्रकृताऽतिचाराँत्रिन्तयति
॥ मूलम् ॥ आगमे तिविहे पण्णत्ते तंजहा-सुत्तागमे अत्थागमे तदुभयागमे । जं वाइद्धं, वच्चामेलियं, हीणक्खरं,अच्चक्खरं, पयहीणं, विगयहोणं, जोगहीणं, घोसहीणं, सुट्ठदिन्नं सुझुपडिच्छियं, अकाले कओ सज्झाओ काले न कओ सज्झाओ, असज्झाए सज्झाइयं, सज्झाए न सज्झाइयं, 'तस्स मिच्छा मि दुक्कडं ।सू०४॥
॥ छाया ॥ __ आगमस्त्रिविधः प्रज्ञप्तम्तयथा-मूत्रागमः अर्थागमः तदुभयागमः । (तत्र ) यद् व्याविद्धं, व्यत्यानेडिनं, हीनाक्षरम् , अत्यक्षरं, पदहीनं, योगहीनं, घोषहीनं, सुष्ठुदत्तं, दुष्ठुप्रतीष्टम् , अकाले कृतः स्वाध्यायः, काले न कृतः स्वाध्यायः, अस्वाध्याये स्वाध्यायितं, स्वाध्याये न स्वाध्यायितं, तस्य मिथ्या मयि दुष्कृतम् ॥ मू० ४॥
" ॥ टीका ॥ 'आगमे' आ-समन्तात् गम्यन्ते-ज्ञायन्ते जीवानीवादिपदार्था येनेति, आ-विनयादिमर्यादया गम्यते-पाप्यते तीर्थकरगणधरादिभ्य इति, आ= स्मरणार्थमात्मस्वरूपस्येत्यर्थात् , गम्यते गृह्यते इति, आ आभिमुख्यमर्था
इस प्रकार कायोत्सर्ग का अवलम्बन करके उममें अतिचारों का विशेषरूपसे चिन्तन करते हैं-'आगमे तिविहे' इत्यादि।
जिमसे 'जीव, अजीव' आदि नौ तत्त्व अच्छी तरह जाने जाएँ या जो विनय आदि के आचरणद्वारा तीर्थङ्कर और गणधरों
એવી રીતે કાર્યોત્સર્ગનું અવલંબન કરીને તેમાં અતિચારોનું વિશેષરૂપથી चिंतन ५२ छ 'आगमे तिविहे' इत्यादि
नाथी 'जीव' 'अजीव' विगेरे न त राम२ ne aवाय - અથવા જે વિનય આદિ આચરણદ્વારા તીર્થકર અથવા ગણધરોથો
१- भणता गुणता विचारता ज्ञान और ज्ञानवंत की आशातना की होतो 'तस्स मिच्छा मि दुक्कडं'।
२-धातूनामनेकार्थस्वादिति भागुक्तमेव । यद्वा 'ये गत्यर्थास्ते प्राप्त्यर्थाः' इति गतिः माप्तिग्रहणं च मिथोऽनर्थान्तरमेव ।