________________
आवश्यक सूत्रस्य
णम् 'उत्तरीकरणम्, उत्तरशब्द उच्चतरार्थकः करणशब्दो भावसाधनस्तेन- अनुचतरस्य पुनः संस्कारद्वारोच्चतरस्य ( उत्कृष्टस्य ) करणं = सम्पादनं तेनेत्यर्थः । ' अध्ययनेन वसति' इतिबद्धेतौ तृतीया, यद्वाऽऽर्षस्वात्तादर्ध्यचतुर्थ्यर्थे तृतीया; तदा चोत्तरीकरणार्थमित्यर्थः । एवमग्रेऽपि तृतीयान्तार्थी बोद्धव्यः । यथा कुपथ्याहारविहारादिना समुत्पन्नस्य व्याधेरुपशमाय वैद्यकोक्तः प्रतीकारः क्रियते तद्वदिदमुत्तरीकरणम् । उत्तरीक्रिया च प्रायश्चित्ताचरणेनैव संभवतीत्यत आह-' पायच्छित्तकरणेणं' प्रायश्चित्तकरणेन - पायो = बाहुल्येन प्रयतत्वाद्वा चितम् = उपचितमशुभं तनूकरोतीति, अशुभयोगाद्वा स्खलितं चित्तम् आत्मानं प्राति=तसदशुभयोगापनयनेन पूरयतीति प्रापयति चित्तम् = आत्मानं मनो वा शुद्धिमिति, प्रायः=बाहुल्येन चेतयति = ' पुनरेवं न कर्त्तव्य - मिति प्रतिबोधयत्यात्मानमिति वा प्रायश्चित्तम्, यद्वा-' प्रायः प्रोकं तपस्यादि, चित्तं निश्रय उच्यते । तच्च होसकता है तो भी यहां कहे गये 'उत्तरीकरणेणं' और 'विसल्लीकरणेणं' के साथ उसका सम्बन्ध नहीं बैठता, कारण यह है कि न तो अतिचारों को उत्कृष्ट बनाने के लिये कायोत्सर्ग किया जाता है और न उनमें मायादिशल्यों का संभव है, मायादिशल्य तो आत्मा के विभाव परिणाम हैं, अतएव सिद्ध हुआ कि उस खण्डित अथवा विराधित श्रमणयोग या उस योग से युक्त आत्मा को उत्कृट बनाने के लिये, और विना प्रायश्चित्तके आत्मा उत्कृष्ट नहीं बन सकतीइसलिये लगे हुए पापोंका प्रायश्चित्त करने के लिये, तथा प्रायश्चित्त यह शडे छे तो पशु यदि उस 'उत्तरी करणेणं' अथवा 'विसल्ली करणेणं' ની સાથે તેને સંબંધ નથી બેસતા. કારણ એ છે કે ન તા અતિચારોને ઉત્કૃષ્ટ બનાવવા માટે કાયાસ કરવામાં આવે છે અને નથી તેમાં માયાદિ શલ્યાને સંભવ. માયાદિશલ્ય તા આત્માના વિભાવપરિણામ છે. એથી સિદ્ધ થયુ કે–એ ખ ંડિત અથવા વિરાધિત શ્રમયોગ અથવા એ યેગથી યુકત આત્માને ઉત્કૃષ્ટ બનાવવા માટે અથવા પ્રાયશ્ચિત્ત વિના આત્મા ઉત્કૃષ્ટ થઈ શકતે નથી તેથી લાગેલાં પાપાના પ્રાયશ્ચિત્ત કરવા માટે, તથા પ્રાયશ્ચિત્ત પણ પરિણામેની યુદ્ધતા વિના થઈ શકતાં નથી તે १ - उत्तरीकरणम् -' अभूततद्भावेऽर्थे 'कृभ्वस्तियोगे संपकर्तरि for: ( ५ । ४ । ५० ) इति चित्रः, 'अस्य च्वौ' ( ७ । ४ । ३२ ) इतीकारः ।
9