________________
सुनितोषणी टीका
निश्चयसंयुक्त, प्रायश्चित्तमिति स्मृतम् || १ || ' इत्युक्तविधं तस्य 'करणम्=अनुष्ठानं, तेन । प्रायश्विशाऽऽचरणं च परिणामविशुद्धिमन्तरेण न संभवतीत्यत आह - ' विसोही करणेणं ' इति, विशोधनं (विशिष्य शोधनं) विशोधिः =सम्यक्शुद्धिः, तस्याः करणं = सम्पादनम्, यद्वा शोधनं शोध ः ३ विशिष्टः शोधो यस्य खण्डित-त्रिराधितरूपस्य श्रामण्ययोगस्य तत्सम्बद्धस्यात्मनो वेत्यर्थात्, स विशोधः, अविशोधस्य विशोधस्य करणं विशोधीकरणं तेन । विशोधीकरणं प्रति भावशल्योदरगस्य कारणत्वात्तदाह-' विमलीकरणेणं' इति, विनष्टं मायानिदानादित्रिकरूपं शल्यं यस्योक्तरूपस्य ( श्रामण्ययोगस्य ) स विशल्यः खण्डनाविराधनादितोऽविशल्यस्य त्रिशल्यस्य करणं विशल्यीकरणं तेन । आह-कः शल्यशब्दार्थ : ? कतिविधश्व सः ? उच्यते शल्यते= धातूनामनेकार्थत्वाद् वाध्यते, यद्वा संवियते सुखमनेनेति शल्यं, तच्च द्रव्यभावभेदाद्विविधं तत्र द्रव्यशल्यं लोकप्रतीतं कण्टकसूची - शूल - भल्लादिकम् । भावशल्यं मायाप्रभृति, जीवतां कठोरतमतीक्ष्ण दशनैः श्वापदैरङ्गं स्फोरयित्वा स्वयं वा निजां स्वयं निःसार्य स्वशरीरस्य लवणसर्जिकाभी परिणामों की शुद्धता के बिना नहीं होसकता इस कारण अतिचार हटाकर आत्मपरिणामों को निर्मल करने के लिये, विशोधीकरण (आत्मपरिणामों का निर्मल करना) भी शल्य के दूर किये बिना नहीं हो सकता, क्योंकि सिंह व्याघ्र आदि भयानक जीवजन्तुओं के तीखे नाखून दान आदिसे शरीर के अंग अंग को फडवा लेना, अपने आप सारे शरीर की खाल खींचकर उस पर માટે અતિચારોને દૂર કરી આત્મપરિણામેને શુદ્ધ કરવાને માટે વિશેષીકરણ ( આત્મપરિણામે ને શુદ્ધ કરવા ) પણુ શલ્યને દૂર કર્યા વિના નથી થઇ શકતે, કેમ કે સિંહ વાઘ વિગેરે ભયંકર પ્રાણીઓના તીક્ષ્ણ નખ દાંત વિગેરેથી શરીરના અંગે અગને ફડાવવું, પોતાના જ હાથે આખા શરીરની ચામડી ખેંચીને તેના ઉપર મીઠું છાંટી લેવું, રાજીખુશીથી પોતાનું માથું કાપીને ફેંકી દેવું,
१ - 'प्रायश्चित्तकरणम्' = सिद्धिर्निरुक्तांक्तरीत्या पृषोदरादित्वात् । २- विशोधिः - 'वि' + पूर्वकात् शुधू धातोर्ण्यन्तादौणादिकः स्त्रियां भावे 'इ' प्रत्ययः ।
३- शोध: - भावे घञ्
४- विशोधीकरणम् अभूततद्भावे विरीकारादेशश्च ।
९१