________________
मुनितोषणी टीका
८९ एवमादिकरागारैरभन्नोऽविराधितो भवतु मे कायोत्सर्गों यावदर्हतां भगवतां नमस्कारेण न पारयामि तावत्कार्य स्थानेन मौनेन ध्यानेनाऽऽत्मानं व्युत्सृजामि।।म० ३॥
॥ टीका ॥ 'तस्स' तस्य-प्रमादकृताऽशुभयोगसम्बन्धेन देशतः सर्वतो वा खण्डितस्य श्रमणयोगस्य सातिचारस्याऽऽत्मनो वा, तच्छन्देनात्रौचित्यात्तयोरेव ग्रहणात् , अतिचारस्य तु सम्भवेऽपि 'उत्तरीकरण-विशल्यीकरणाऽसम्भवादग्रहणम् , न च भागतिचारस्य 'जो मे देवसिओ अझ्यारो' इत्यादौ यच्छन्दनिर्दिष्टतया यत्तदोश्च नित्यसम्बन्धेनाऽत्र 'तस्स' इत्यनेन ग्रहणमिति वाच्यम् , तत्र यच्छन्दनिर्दिष्टस्याऽतिचारस्य तत्रत्येनैव 'तस्स मिच्छा मि' इत्यनेन गतार्थसम्बन्धखात , अत्रोकेन च 'तस्स' इति तच्छब्देन बुद्धिविषयतावच्छेदकखोपलक्षितधर्मावच्छिन्नस्यैव श्रमणयोगस्याऽऽत्मनो वा ग्रहणं न खतिचारस्येति सुधीभिर्विवक्तव्यम् । 'उत्तरीकरणेणं'–उत्तरीकरणेन अनुत्तरस्योत्तरस्य कर
यहां पर 'तस्स' पदसे देशखण्डित सर्वविराधितरूप श्रमणयोग अथवा सातिचार आत्मा का ग्रहण है। कोई-कोई 'तस्स' इस पदसे अतिचार का ग्रहण करते हैं-वह उचित नहीं है, इसलिए उसका सम्बन्ध 'तस्स मिच्छा मि दुक्कडं' इस पदमें रहे हुए 'तस्स' शब्द के साथ पूर्ण हो चुका है। दूसरा कारण यह भी है कि यद्यपि प्रायश्चित्तकरण तथा 'पापविशुद्धि' कण्टकशुद्धि-पैर आदि में लगे हुए कांटे को निकालने-की तरह अतिचारों का विशुद्धीकरण
माया 'तस्स' ५४थी देशपांडित भने सवाचित ३५ श्रमायया। मया सातियार मात्मानु अडए छ. ४ 'तस्स' मा પદથી અતિચારને ગ્રહણ કરે છે. પરંતુ તે યંગ્ય નથી તેથી તેને સંબંધ "तस्स मिच्छा मि दुक्कडं" मा पहना २९सा तस्स शहना साथे पू२॥ ययो छे. બીજું કારણ એ પણ છે કે “પ્રાયશ્ચિત્તકરણ” તથા “પાપવિશુદ્ધિ” કંટક - શુદ્ધિ-પગ આદિમાં લાગેલા કાંટાને નિકાલવાની રીતે અતિચારોનું વિશુદ્ધીકરણ
१-'राजा गौडेन्द्रं कण्टकं शोधयति' इत्यादिषु कण्टकविशुदिवदतिचारविशुद्धिकरणं संभवति तस्मादुक्तम्-' उत्तरीकरणे'-ति, नहि-शल्यं मायादिरूपमविचारस्य समस्ति; अपि त्वात्मनस्तत्वाधान्याच्छामण्ययोगस्य च ।