________________
८२
6
माह - ' सामाइए ' इति, सामायिके = सामायिकविषयकः, प्राग्व्याख्यातः सामायिकपदार्थः, अत्र सामायिकपदेन सम्यक्त्व सामायिक - चारित्रसामयिकयोर्ग्रहणं, तत्र वक्ष्यमाणरूपः शङ्कादिः सम्यक्त्व सामायिका तिचारविषयः, चारित्रसामायिकातिचारो भेदत्रयात्मक इति बोधयितुमाह - ' तिन्हं गुत्तीणं ' इति, तिसृणां गुप्तीनां, निर्द्धारणे षष्ठी, तेन तिसृणां गुप्तीनां मध्य इत्यर्थः, एवमग्रेऽपि, गुप्तिश्व मोक्षाभिलाषुकयोगनिरोधरूपा चण्डं कसायाणं ' चतुर्णां कषायाणां भवमहीरुहसेचकानां क्रोधमानादीनाम्, 'पंचण्डं महव्त्रयाणं ' पश्चानां महावतानां= प्राणातिपातमृषावादाऽदत्ताऽऽदानाद्यु परतिस्वरूपाणां, 'छण्हें जीवनिकायाणं ' षण्णां जीवनिकायानां = पृथिव्यप्तेजोवायुवनस्पतित्रसकायिकानाम्, 'सत्तण्हं पिंडेसणाणं ' सप्तानां पिण्डेषणानामसंसृष्टाप्रभृतीनाम्, ताश्च यथा - १ असंसृष्टा २ संसृष्टा, ३ संसृष्टाऽसंसृष्टा, ४ अल्पलेपा, ५ अत्रगृहीता, ६ प्रगृहीता, ७ उज्झितधर्मिका चेति, आसां प्रत्येकं स्वरूपाण्याचाराङ्गमूत्रतो ज्ञेयानि । 'अहं पत्रयणमाऊणं ' अष्टानां प्रवचनमा तृणां = समितिपञ्चक- गुप्तित्रयरूपाणाम् । 'नवण्हं बंभचेरगुत्तीणं' नवानां ब्रह्मचर्यगुप्तीनां वसतिकथादिरूपाणाम् । एतदन्तानां सर्वेषां ' योऽतिचारः कृतः ' इति पूर्वेणान्वयः । ' दसविहे ' दशविधे समणधम्मे' श्रमणधर्मे क्षान्त्यादिरूपे ' समणाणं' श्रमणानां = श्रमणसम्बन्धिनां
6
आवश्यकमुत्रस्य
हो, एवं ज्ञानमें, दर्शन में, चारित्रमें तथा विशेषरूप से श्रुतधर्म में, सम्यक्त्वरूप तथा चारित्ररूप सामायिकमें, तथा उसके भेदरूप योगनिरोधात्मक तीन गुप्तियों में, चार कषायों में, पांच महाव्रतों में, छह जीवनिकार्यों में, (१) असंसृष्टा, (२) संसृष्टा, (३) संसृष्टाऽसंसृष्टा, (४) अल्पलेपा, (५) अवगृहीता, (६) प्रगृहीता, तथा (७) उज्झितधर्मिका रूप सात पिंडैषणाओं में, पांचसमिति तीन गुप्तिरूप आठ प्रवचनमाताओं में, ब्रह्मचर्य की नौ वाडों में, दश प्रकार के श्रमणधर्म
ધમ માં, સમ્યકત્વરૂપ તથા ચારિત્રરૂપ સામાયિકમાં તથા એના ભેદરૂપ ચેનરોધાત્મક ત્રણ ગુપ્તિમાં, ચાર કષાયામાં, પાંચ મહાવ્રતામાં, છ જીવનિકાયામાં, (૧) અસંસૃષ્ટા (२) संसृष्टा (3) संसृष्टाऽसंसृष्टा (४) अस्यसेवा (4) भवगृहीता (६) प्रगृहीता (૭) ઉજિગતમિકારૂપ સાત પિંડષાઓમાં, પાંચસમિતિ ત્રણગુપ્તિરૂપ પ્રવચનમાતાઓમાં, બ્રહ્મચર્યની નવ વાડામાં, દશ પ્રકારના શ્રમણુધર્મોંની અંદર
આઠે