________________
मुनितोषणी टीका 'जोगाणं' योगानां व्यापाराणां श्रद्धान-प्ररूपण-स्पर्शनस्वरूपाणां श्रमणसम्बन्धिव्यापारमध्ये इत्यर्थः, 'ज' यत् ‘विराहियं' विराधितं सर्वतोभावेन खण्डितं स्वलितं, ' तस्स' तस्य वाचिकादिरूपस्य दैवसिकस्यातिचारस्य खण्डनस्य विराधनस्य च-तत्सम्बन्धीत्यर्थः, (यनदो नित्यसम्बन्धेन तस्स' इति तच्छन्देन प्रागुक्तानां यच्छन्दनिर्दिष्टानां सर्वेषां संग्रहात् , बहुषु पुस्तकेषु दृश्यमानं विपरीतव्याख्यानं मूत्राक्षराननुगुणलादपेक्ष्यमेव, नचैकेन तच्छब्देन 'जो मे देवसिओ' 'जं खंडियं' 'जं विराहियं' इति यच्छब्दत्रयस्याऽऽकाक्षा कथं पूर्यत ? पतियच्छब्दं तच्छब्दोपादानस्याऽऽवश्यकत्वात , अतएव यं यं कामयते कामं तं तमामोति लीलया' इत्यादौ तच्छब्दद्वयोपादानं संगच्छत इति वाच्यम् , बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने नच्छन्दशनेः, प्रकृते च सर्वेषामेव यच्छब्दोपात्तानां तादृशधर्मावच्छिन्न ( बुद्धिविषय ) त्वात् , अतएव 'यघस्पा पतिजहि जगन्नाथ ? नम्रस्य तन्मे ' इत्यादौ यद्यदित्याभ्यां यच्छब्दाभ्यां येन केनचिद्रूपेण स्थितं सर्वात्मकं पापरूपं वस्तु विवक्षितं तथाभूतम्य तस्य तच्छ द्वेन परामर्शस्तस्मान्नात्र साकाङ्क्षत्वं दोष इत्युकं काव्यप्रकाश-रसगङ्गाधरसाहित्यदर्पणादिष्विति तत्रैव कणेहत्याऽवलोकनीयम् । ) 'दुक्कडं' दुष्कृतं पापम् , 'मि' मयि विषयसप्तमीयं तेन मद्विषय इत्यर्थः । 'मिच्छा' मिथ्या निष्फलम् अभावरूपमिति यावत्, भवत्विति शेषः। यत्तु 'मि' इत्यस्य 'मे' इतिच्छायया व्याख्यानं तद्वयाकरणविरोधात्सूत्रतात्पर्यविरोधाच्च हेयमेव ।
-
-
----
के अन्दर श्रद्धाप्ररूपणा-स्पर्शनारूप श्रमणयोगों में से, जिस किसी की देशसे खण्डना या सर्वथा विराधना हुई हो उन सब पूर्वोक्त अतिचारों से मुझे लगा हुआ पाप निष्फल हो ॥
'मि' इसकी 'मे' ऐसी छाया करके जो व्याख्यान किया गया है वह व्याकरण तथा मूत्रतात्पर्य से विरुद्ध होने के कारण सर्वथा त्याज्य है। શ્રદ્ધા-પ્રરૂપણા-સ્પર્શનારૂપ શ્રમણોમાંથી જેની કેઈની દેશથી ખંડના અથવા સર્વથા વિરાધના થઈ હોય તે સર્વ પૂર્વે કહેલા અતિચારોથી મને લાગેલાં પાપ નિષ્ફળ થાય.
मि-सनी मे मेवी छाया शने व्याज्यान ४२ छ ते व्या४२५