________________
मुनितोषणी टीका
८१
दुन्झाओ ' - इत्यादिना, ' दुज्झाओ ' दुयतिः, दुष्टो दुःस्थो वा ध्यातो दुर्ध्यातः = त्रिरुद्धध्यानसंपन्नः कषायकलुषितान्तः करणैकाग्रताऽऽर्त्तरौद्ररूपः, यद्वा आर्षत्वादत्र भावे क्तः पुंस्त्वं च तेन दुष्टध्यानरूप इत्यर्थः, अत एव 'दुब्विचितिओ ' दुःखेन दृष्टो वा विचिन्तितो दुर्विचिन्तितः=अनवस्थितचित्ततया तत्त्वपरिभ्रंशनपूर्वकाऽशुभचिन्तनोपेतः, अतएव ' अणायारो' अनाचारः= संयममार्गेण प्रचलतां संयमिनामनाचरितव्यः । यतोऽनाचरितव्योऽतएव ' अणिच्छियन्त्रो ' अनेष्टव्यः = चेतसाऽपि लेशतोऽप्यनभिलषणीयः, यतश्चैत्रमतः ' असमणपाउरगो' न योग्योऽयोग्यः प्रकर्षेणाऽयोग्यः प्रायोग्यः श्रमणानां श्रमणैर्वा प्रायोग्यः = श्रमणमायोग्यः न श्रमणमायोग्योऽश्रमणपायोग्यः - श्रमणानामयोग्य इत्यर्थः, मुनिभिरननुष्ठेय इति यावत् । अत्र व्युत्क्रमव्याख्यानं तु सूत्रक्रमविरोधादनुभवविरोधाच्चो पेक्षितव्यमेव । किंकिविषयकोऽतिचारः ? ' नाणे ' इत्यादिना, 'नाणे ' ज्ञाने= पदार्थ परिबोधलक्षणे, 'दंसणे' दर्शने= मवचनाभिरोचनस्त्ररूपे, 'चरिते ' चारित्रे = आश्रवनिरोधरूपे 'नाणे ' इत्यादिषु वैषयिकाधारे सप्तमी, मोक्षे इच्छाऽस्तीत्यादिवत् तेन ज्ञानविषयको दर्शनविषयकचारित्रत्रिषयकश्चेति फलति । विशेषेणोच्यते - ' सुए ' इति, 'सुए ' श्रुते= मत्यादिज्ञानस्वरूपे, श्रुतग्रहणस्य मत्यादिज्ञानोपलक्षकत्वात् मत्यादिज्ञानविषयक इत्यर्थः, यद्वा ' सुए ' इत्यस्य श्रुते= धर्मेऽर्थाच्छास्त्रपठनादिरूप इत्येवार्थो न तु मत्यादिज्ञान इति, अतिचारयात्राकाले मृत्रपठनादिरूपः । अधुना चारित्रातिचार
इत्याह
6
कहते हैं— 'दुज्झाओ' - दुर्ध्यानकषाययुक्त अन्तःकरण की एकाग्रतासे आर्सरौद्रध्यानरूप, 'दुव्विचितिओ' - दुर्विचिन्तित चित्त की असावधानता से वस्तु के अयथार्थ स्वरूपका चिन्तनरूप, 'अणायारो' - अनाचार - संयमियों को अनाचरणीय, 'अणिच्छियन्वो' - अनेष्टव्य-सर्वथा अवांछनीय तथा 'असमणपाउग्गो' - अश्रमणप्रायोग्य - साधुओं के आचरणके अयोग्य
આ
दुज्झाओ - दुर्ध्यान- षाययुक्त संतः उनी मेयताथी मार्त्तरौद्रध्यान३य दुविचितिओ - दुर्विचिन्तित - वित्तनी असावधानताथी वस्तुना अयथार्थ स्व३यमां चिंतन३५ अणायारो - अनावरणीय संयभियोने मनायरणीय अणिच्छियन्वो-अनेष्टव्यहमेशां नहि इच्छ्वायोज्य तथा असमण पाउग्गो - अश्रमणप्रायोग्य - साधुयना આચરણને અયેાગ્ય હાય તેમજ જ્ઞાનમાં, દેશનમાં, ચારિત્રમાં તથા વિશેષરૂપથી શ્રુત