________________
आवश्यकमुत्रस्य दिवसकृतो रात्रिकृतश्चेत्यर्थः। 'अईआरो' अतिक्रम्य चारः चरणमतीचार:=संयममर्यादातो बहिःपवर्तनं-संयममर्यादामुल्लङ्घ्य गमनमिति यावत् , 'कओ' कृतो विहित इत्यर्थः । कीदृशः स देवसिकोऽतीचारः ? इत्यत आह'काइओ वाइओ माणसिओ' इति, काये भवः, काये जातः, कायेन निवृत्तो वा कायिकः । एवं वाचिको मानसिक इत्युभयत्रापि बोध्यम् , कायजातो वागजातो मनोजात इति निष्कर्षः । 'उस्सुत्तो' सूत्रमुच्छियोत्क्रम्य वा मुत्रार्श्व वा संजात उत्सूत्रः सूत्रोल्लङ्घनेन निष्पन्नोऽर्थात्तीर्थकरगणधराद्याप्तोपदिष्टप्रवचनपरित्यागेनोद्भूतः। अतएव 'उम्मग्गो' मार्गादुद्गत उन्मार्गः क्षायोपमिकभावपहाणपूर्वकोदयिकभावपोसंक्रमः ( क्रान्तः )। 'अप्पो' कल्पः करणचरणव्यापाररूप आचारः, न कल्पोऽकल्पः करणचरणापाररहित इत्यर्थः । यद्वा ' अकल्प्यः' इतिच्छाया तस्य कल्पयितुं योग्यः कल्प्यो मुनिधर्मः न कल्प्योऽकल्प्यो-मुन्याचारविशङ्कलितः अतएव 'अकरणिज्जो' अकरणीयः-मुनिभिरनाचरणीयः । उक्ताः कायिक-वाचिक-योरतीचारयोर्भेदाः, सम्पति मानसिकस्याऽतिचारस्य तानाहअतिचार किया गया हो, चाहे वह कायसम्बन्धी, वचनसम्बन्धी, मनसम्बन्धी, 'उम्सुत्तो' उत्सत्ररूप अर्थात् तीर्थङ्कर गणधर आदिके उपदिष्ट प्रवचनके विरुद्ध प्ररूपणादिरूप, 'उम्मग्गो'-उन्मार्गरूप अर्थात् क्षायोपशमिक भावका उल्लङ्घन करके औदयिक भावमें प्रवृत्ति प, 'अकप्पो'-अकल्प(ल्प्य) करणचरणरूप आचार रहित, 'अकरणिज्जो'अकरणीय अर्थात् मुनियोंके नहीं करने योग्य हो। ये सब ऊपर कहे हुए कायिक तथा वाचिक अतिचार हैं, अब मानसिक अतिचार ઉલંઘનરૂપ અતિચાર કરીયે હય, ચાહે તે એ શરીરસંબંધી વચનસંબંધી મનसंधी, उस्मुत्तो-उत्सूत्ररूप अर्थात् नी ४२ अपर विगेरे ७५६ट प्रयननी १३५ ५३५६६, उम्मग्गो उभाग३५ अर्थात् क्षायोपशम मार्नु घनशन सोय भावमा प्रवृत्ति३५, अकप्पो २१४६प्य, ४२६२२९४३५ यारहित मन अकरणिज्जो અકરણીય અર્થાત્ મુનિઓને નહિ કરવા લાયક હોય. ઉપર કહેલ એ બધા કાયિક તથા વાચિક અતિચાર છે. હવે માનસિક અતિચાર કહે છે
१ 'कायिकः । “तत्रभवः (४ । ३ । ५३) इति, “तत्रजातः" (४ । ३ । २५) इति, "तेन निवृत्तम् " (५ । १।७८) इति वा ठक् ।