________________
आवश्यकमत्रस्य
यतः केवलमनुत्तिमात्रेण न किमपि कार्य भवति किन्तूच्चारणादिप्रयत्नेनैव, तदन वैयाकरणैः-"अनुवर्तन्ते च नाम विधयो न चानुवर्तनादेव भवन्ति, किं तर्हि ? यत्नाद्भवन्ति, स चायं यत्नः पुनरुच्चारणम्" इति । अथवा स्वस्यापि भदन्तवादात्मन एवेदमामन्त्रणं सावधानीकरणाय । यद्वा भूयः सम्बोधनेन गुरुं पति भक्त्युदेकोऽभिव्यज्यते । प्रतिक्रामामिप्रतिनिवर्ते, पृथगभवामीति यावत् । यत्र कचिट्टीकासु 'पडिक्कमामि' इत्यस्य 'प्रतिक्रमामि' इतिच्छायोपलभ्यते सा प्रामादिक्येव “क्रमः परस्मैपदेषु" (७ । ३ । ७६) इति वचनबलेन क्रमेरुपधादीर्घस्य दुर्निवारत्वात् । निन्दामि-जुगुप्से । गर्ले-जुगुप्स इत्येवार्थः । ननु तर्हि निन्दागर्दयोः 'कुत्सा निन्दा च गर्हणा' इति कोषरीत्या पर्यायत्वेन पौनरुत्थं वज्रलेपायितमेवेति चेन्न, यतः स्वसाक्षिकी निन्दा, गुरुसाक्षिकी च गति परस्पर भवति भूयान् भेदः। यद्वा ‘निन्दा साधारणी कुत्सा, गर्दा सैवातिभूयसी'-ति परस्परमर्थभेदान्नास्ति पर्यायता, यथा-वृद्ध एव कोपः क्रोधो न साधारण इति को पक्रोधयोः पर्यायवाभावेन क्रुध्यर्थत्वाभावात्कुब्धातुयोगे चतुर्थी नेष्यते, तदुक्तं- 'क्रुधदुहेामयार्थानां यम्पति कोप (१ । ४ । ३७) इत्यत्र शब्देन्दुशेखरे नागेशेन-'नह्यकुपितः क्रुध्यतीति भाष्येण प्ररूढकोप एव क्रोध इति कुपेदीपनेवाले । इन सब को 'भंते' कहते हैं। इसी प्रकार और अर्थ भी समझने चाहिए । 'भदन्त' ! इस सम्बोधनसे यह प्रगट होता है कि समस्त क्रियाएँ गुरुमहाराज की साक्षीसे ही करनी चाहिए।
हे भगवन् ! मैं सावद्ययोगसे निवृत्त होता हूँ, निन्दा करता हूँ और गर्दा करता हूँ। कोशों में निन्दा और गर्दा शन्द का एक ही अर्थ है, इसलिए पुनरुक्ति होती है, ऐसा नहीं समझना चाहिए; क्यों कि निन्दा आत्मसाक्षी से होती है और गर्दा गुरु
ચારિત્રથી દીપ્તિમાન. એ બધાને મને કહે છે, એજ રીતે બીજા અર્થો પણ સમજી લેવા. “ ભદન્ત' એ સંબોધનથી એમ પ્રગટ થાય છે કે બધી ક્રિયાઓ ગુરૂમહારાજની સાક્ષીએ જ કરવી જોઈએ.
હે ભગવાન્ ! હું દંડથી નિવૃત્ત થાઉં છું, નિંદા કરું છું અને ગહ કરું છું. શબ્દકોશમાં “નિન્દા અને ગહ’ શબ્દને એક જ અર્થ છે, તેથી પુનકિત થાય છે, એમ ન સમજવું, કારણ કે નિંદા આત્મસાક્ષીએ થાય છે અને