________________
५४
आवश्यक सूत्रस्य
पौनःपुन्येन सामाचारीस्खलितानां धिग्धिगित्यादिपरुष भर्त्सना पूर्व कम गाढमेरणा | आचार्यस्य 'गणी'- त्यपिं नाम, गणः = साधुसमुदायः सोऽस्यस्येति न्युरुपतेर्गणी, तस्य गणिनः सम्पदः प्रसङ्गतो लक्ष्यन्ते, ता अष्टौ - (१) आचारसम्पत्, (२) श्रुतसम्पत्, (३) शरीरसम्पत्, (४) वचनसम्पत्, (५) वाचनासम्पत्, (६) मति - सम्पत्, (७) प्रयोगसम्पत्, (८) संग्रहसम्पच्चेति । एता अपि प्रत्येकं चतुविधा, तथाहि - आचारसम्पच्चतुर्द्धा यथा – (१) संयमधुत्रयोगयुक्तस्त्रं, (२) जात्यादिमदरहितत्वम्, (३) अनियतविहारित्वं, (४) वृद्धवन्मनः काय निर्विकारत्वं चेति । फिर से सामाचारी में प्रवृत्त करना । पडिचायणा = बारबार सामाचारी से स्खलितों को रूक्ष वचनों से फटकार कर सामाचारी में प्रवृत्त
करना ।
आचार्य को गणी भी कहते हैं, उनकी आठ संपदाएँ हैं(१) आचारसम्पदा, (२) श्रुतसम्पदा, (३) शरीरसम्पदा, (४) वचन सम्पदा, (५) वाचनासम्पदा, (६) मतिसम्पदा, (७) प्रयोगसम्पदा (८) संग्रहसम्पदा ।
[१] आचारसम्पदा के चार भेद हैं-- (१) चारित्र में निरन्तर समाधियुक्त रहना, (२) जात्यादिमद का परित्याग (३) अप्रतिबन्धविहार, (४) वृद्ध के समान इन्द्रियादिविकार रहित होना ।
કરવા. ડિચાયણા= વારંવાર સામાચારીમાં ભૂલ કરનારને રૂક્ષ વચનોથી ફિટકારીને સામાચારીમાં પ્રવૃત્ત કરવા.
આચાર્યને ગણી પણ કહે છે, આચાર્ય'ની આ સંપદા છે. (૧) આચારसंयहा, (२) श्रुतसभ्यहा; (3) शरीरसं पहा, (४) वयनसंचहा, (4) वायनाअभ्यहा, (६) भतिसभ्यता, (७) प्रयोगसं पहा, (८) संग्रहसम्भ्यहा
(૧) આચારસભ્યદાના यार लेह छे- (१) शास्त्रिमां हमेशां समाधि(3) अप्रतिमन्ध-विहार, યુક્ત રહેવું. (૨) જાતિ વગેરેના મદને પરિત્યાગ, (४) वृद्ध समान इन्द्रियाहि-विहार-रहित थ.
१ ' गणी ' इत्यत्र गणशब्दात् ' अत इनिठनौ ' ( ५ । २ । १५ ) इति पाणिनिवचनेन मत्वर्थीय इनिः ।