________________
अनुयोगचन्द्रिका टीका सूत्र १८८ द्रव्यप्रमाणनिरूपणम्
चउभाइया, दो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी। एएणं रसमाणप्यमाणेणं किं पओयणं १२ एएणं रसमाणप्पमाणेणं
वारकघडककरककलसियगागरियादिइयकरोडियकुंडिअसंसियाणं रसाणं रसमाणप्यमाणनिव्वित्तिलक्खणं भवइ । से तं रसमाणप्पमाणे से तं माणे ॥सू० १८८॥
छाया - -अथ किं तत् द्रव्यप्रमाणम् ? द्रव्यप्रमाणम् - द्विविधं प्रज्ञप्तं, तद्यथाप्रदेश निष्पन्नं च विभागनिष्पन्नं च । अथ किं तत् प्रदेश निष्पन्नम् १, प्रदेश निष्पन्नं-परमाणुपुलो द्विदेशिको यात्रत् दशप्रदेशिकः, संख्यातमदेशिकः, असंख्यातप्रदेशिकः, अनन्तमदेशिकः । तदेतत् प्रदेशनिष्पन्नम् । अथ किं तत् विभागनिष्य वनम् ?, विभागनिष्पन्नं पंचविधं प्रज्ञप्तं, तद्यथा - मानम् उन्नाम् अवमानम् गतिमं प्रतिमानम् । अथ किं तत् मानं १, मानं द्विविधं प्रज्ञप्तं, तद्यथा - धान्यमानप्रमाणं च रसमानप्रमाणं च । अथ किं तद् धान्यमानप्रमाणम् ?, धान्यमानप्रमाणम्-दे असृती प्रसृतिः, द्वे प्रसृती सेविका, चतस्रः सेतिकाः कुडवः, चत्वारः कुड़वाः मुस्थः, चत्वारः प्रस्थाः आढकः, चत्वार आढकाः द्रोणः, षष्टिः आढकाः जघ त्यकः कुम्भः, अशीतिः आढकाः मध्यमकः कुम्भः, आढकशतम् उत्कृष्टः कुम्भः, अष्ट च आढकशतानि वाहः । एतेन धान्यमानममाणेन किं प्रयोजनम् ?, एतेन धान्यमानप्रमाणेन मुक्तोलीमुखे दुरालिन्दापचारसंश्रितानां धान्यानां धान्यमानप्रमा
"
निर्वृत्तिलक्षणं भवति, तदेतत् धान्यमानप्रमाणम् । अथ किं तत् रसमानप्रमाणम् ?, रसमानप्रमाणम् - धान्यमानप्रमाणतः चतुर्विभागहृद्धया अभ्यन्तर शिखायुक्तः रसमानप्रमाणं विधीयते, तद्यथा चतुः षष्टिका ४ द्वात्रिंशिका८ षोड़शिका १६ अष्टभागिका ३२ चतुर्भागिका ६४ अर्धमानी १२८ मानी २५६ द्वे चतुःषष्टिके द्वात्रिशिका, द्वे द्वात्रिंशिके षोडशिका, द्वे षोडशिके अष्टभागिका, द्वे अष्टभागिके चतुर्भागिका, द्वै चतुर्भागि अर्धमानी, द्वे अर्धमानी के मानी । एतेन रसमानप्रमाणेन किं प्रयोजनम् ?, एतेन रसमानप्रमाणेन वारकघटककर कलशिका गर्गरिeaninडकाकुण्डिकासंश्रितानां रसानां रसमानप्रमाण निर्वृत्तिलक्षणं भवति । तदेतत् रसमानप्रमाणम्, तदेतत् मानम् ॥ मू० १८८॥
टीका -' से किं तं व्यप्यमाणे' इत्यादि
८१
तत्र द्रव्यप्रमाणं द्रव्यविषयं प्रमाणं प्रदेशनिष्पन्नविभागनिष्पन्नेति द्विविधम् । वन- प्रदेशनिष्पन्नं- प्रदेशाः = एकद्विश्याघ्रणवः, तैर्निष्पन्न- सिद्धं यच द्विज्ञेयम् । यथा
अ० ११