________________
अनुयोगद्वारसूत्रे
मूलम् - से किं तं दव्वप्यमाणे ?, दन्त्रप्पमाणे - दुविहे पण्णत्ते, तं जहा - पएसनिफवणे य विभागनिफणे य । से किं तं पएसनिफन्ने ? पएसनिष्कण्णे - परमाणुपोग्गले दुपए लिए जाव दसपएसिए संखिजपए सिए असंखिजपए. सिए अनंतपएसिए । से तं पएसनिष्फण्णे । से किं तं विभागनिष्फण्णे ?, विभागनिष्कण्णे--पंचविहे पण्णत्ते, तं जहामाणे उम्माणे ओमाणे गणिमे पडिमाणे । से किं तं माणे ? माणे- दुविहे पण्णत्ते, तं जहा धन्नमाणप्पमाणे य रसमाणप्यमाणे य से किं तं धन्नमाणप्पमाणे ? धन्नमाणप्पमाणे --दो असईओ पसई, दो पसईओ सेतिया, चत्तारि सेईआओ कुलओ, चत्तारि कुलयो पत्थो, चत्तारि पत्थया आढगं, चत्तारि आढगाई दोणो, सट्ठि आढयाइं जहन्नए कुंभे, असीह आढयाई मज्झिमए कुंभे, आढयसयं उक्कोसए कुंभे, अट्ठ य आढयसइए वाहे । एएणं घण्णमाणप्पमाणेणं किं पओयणं ?, एएनं घण्णमाणप्पमाणेणं मुत्तोलीमुखइ दुर अलिंदओचारसंसियाणं घण्णार्ण धण्णमाणप्पमाणनिव्वित्तिलक्खणं भवइ, से तं धण्णमाणप्पमाणे । से किं तं रसमाणपमाणे ? रसमाणप्पमाणे धण्णमाणप्पमाणाओ चउभागविवड्डिए अभिंतरसिहाजुत्ते रसमाणप्पमाणे विहिज्जइ, तं जहा - चउसट्टिया४ चउपलपमाणा बत्ती - सिया८ सोलसिया १६ अटूभाइआ ३२ चउभाइया ६४ अद्धमाणी १२८ माणी २५६ दो चउसट्टियाओ बत्तीसिया, दो बत्तीसियाओ सोलसिया, दो सोलसियाओ अट्टभाइया, दो अट्ठभाइयाओ
८०
.