________________
अनुयोगचन्द्रिका टीका सूत्र २४८ अनुगमनामानुयोगद्वारनिरूपणम्
तदुक्तम्
तित्थयरी किं कारणं भासइ सामाइयं तु अज्झयणं ? |
तित्थयरनामगोतं, बद्धं मे वेइय वंति " ॥४॥ छाया - तीर्थकरः किं कारणं भावते, सामायिकं तु अध्ययनम् ? । तीर्थकर नामगोत्रं बद्धं मया वेदयितव्यमिति ॥४॥
७८३
अत्रेदं बोध्यम् -
तीर्थकरस्तीर्थकर भवग्रहणा तृतीये पूर्वभवेऽग्लान्या धर्मदेशनादिभिस्तीर्यकरनामगोत्रं बध्नाति । तच्च तीर्थंकरनामगोत्र मनुष्यगतावेव खी वा पुरुषो वा नपुंमको वा शुभलेश्यः 'अर्हस्सिद्धषवचने' -त्यादिभिः पुनः पुनरासेवितैविंशत्याकारणैः विंशविस्थानक से वनरूपैः, अन्यतरेव एकद्विष्यादिभिरतिपुष्टि नीतैः कारणै बध्नाति । यत्र भवे तीर्थकरनामगोत्र बध्नाति स मनुष्य भवः कारण को आश्रित करके तीर्थंकर सामायिक का कथन करते हैं । तदुक्तम् 'तिस्थय किं कारणं' इत्यादि- इस गाथाका भाव यही पूर्वोक्त है । तापय यह है कि, तीर्थंकर तीर्थकर भवको ग्रहण करने से पहिले तीसरे भव में विना किसी ग्लानि भाव के धर्मदेशना आदि कार्य करते हैं। इससे वे तीर्थंकर नाम गोत्रकर्म का बन्ध कर लेते हैं । यह तीर्थकर नाम गोत्र कर्म का बन्ध मनुष्य गति में ही होता है, चाहे वह स्त्री हो, पुरुष हो या नपुंसक हो इनमें से कोई भी हो, यदि वह शुभलेश्याबाला है, और विंशति (२०) स्थान को उसने अच्छी प्रकार से पुनः पुनः आसेवन किया है या इन बीस स्थानों में से एक दो तीन आदि स्थानों का सेवन कर उन्हें उसने अत्यन्त
4
કર્યાં છે, એથી તે મને વેદન કરવા ચેાગ્ય છે, આ કારણને આશ્રિત કરીને तीर्थ ४२ सामायिउनु उथन करे छे, तहुतभू-'तित्थयशे किं कारणं' इत्याहि આ ગાથાના ભાવ પૂર્વકિત રૂપમાં જ છે. તાય આ પ્રમાણે છે કે, તીર્થંકર તીર્થંકર ભવને ગ્રહણ કરતાં પહેલાં તૃતીય ભવમાં વગર કોઇપણ જાતના ગ્લાનિ ભાવથી ધર્મદેશના આદિ કાર્યો કરે છે. એથી તે તીથ કર નામ ગાત્રનેા' બંધ કરી લે છે. આ તીથંકર નામ ગાત્ર કમા બધ મનુષ્ય ગતિમાં Ο કરે છે, ભલે તે પછી સ્ત્રી હોય કે પુરુષ હોય કે નપુંસક હાય, શ્મામાંથી . કેઈપણું હાય, જો તે શુભલેશ્યા યુક્ત हो, अने विशति (२०) स्थान होने तेथे सारी रीते वारंवार सेवन કર્યાં છે યા આ વીશ સ્થાંનેમાંથી વગેરે સ્થાનાનુ સેવન
•
એક,બે ત્રણુ