________________
अनुयोगचन्द्रिका टोका सूत्र १८६ तद्धितनामनिरूपणम् चक्कट्टिमाया बलदेवमाया, वासुदेवमाया, रायमाया मुणिमाया वायगमाया से तं अवच्चनामे, से तं तद्धितए। से कि तं धाउए ?, धाउए- भूसत्ताए परस्सभासा, एधवुड्डीए, फद्धसंघरिसे, गाहपइहालिच्छासु गंथे य, बाह लोयणे। से तं धाउए। से किं तं निरुत्तिए?, निरुत्तिए-महीए सेए-महिसो, भमइ य रोवइय भमरो, मुहं मुहं लसइसि मुसलं, कविस्सविलंबए त्थेत्ति य करेइ कवित्थं; चित्ति करेह खल्लं च होइचिक्खल्लं, उड्कन्नो उलूगो, मेहस्त माला मेहला। से तं निरुत्तए । से तं भावप्प. माणे। से तं पमाणनामे। से तं दसनामें। से तं नामे। नामेति पयं सम्मत्तं ॥सू० १८६॥ ___ छाया-अथ किं तत् तद्धितजम् ?, तद्धितजम्-अष्टविध प्रज्ञप्तं, तद्यथाकर्म? शिल्पं२ श्लोकः३ संयोगसमीपतश्च४-५ संयूथः६ । ऐश्वर्यम् ७ अपत्यंद खलु च तदित नाम तु अष्टविधम् ॥१॥ अथ किं तत् कर्मनाम ? कर्मनाम तार्णमा. रिका, काष्ठभारिका, पात्रभारिकः, दौष्यिकः, सौनिका, कार्पासिका, भाण्डवैचारिका, कौलालिकः । तदेतत् कर्मनाम । अथ किं तत् शिल्पनाम?, शिल्पनामतौन्निका, तान्तुवायिकः, पाट्टकारिका, औत्तिक, वारुण्टिका, मौञ्जकारिक, काष्ठकारिकः, छात्रकारिकः, बाह्यकारिका, पौस्तकारिका, चैत्रकारिका, दान्तकारिका, लैप्यकारिकः, शैलकारिका, कोटिमकारिका, तदेतत् शिल्पनाम । अर्थ किं तत् श्लोकनाम?, श्लोकनाम-श्रमणः ब्राह्मणः सर्वातिथी । तदेवत् श्लोकनाम। अथ किं तत् संयोगनाम ? संयोगनाम-राज्ञः श्वशुरः, राज्ञो जामातृका, रामशाला, राज्ञो भ्राहका, राज्ञो भगिनीपतिः, तदेतत् संयोगनाम । अथ किं तत् समीपनाम?, समीपनाम-गिरिसमीपं नगरं गैर-गिरिनगरं, विदिशासमीपं नगरं दिशम् , वेन्नायाः समीपे नगरं वैन्नं-वेन्नातटं, तगराया समीपे नगरं-तागरंतगरावटम् । तदेतत समीपनाम । अथ कि तत् संयुथनाम-संयूथनाम-तरङ्गवतीकारः, मलय. वतीकारः, आत्मानुषष्टिकारः, विन्दुकारः। तदेतत् संयूथनाम । अथ किं तत् ऐश्वयनाम?२ ऐश्वर्यनाम-राजकः, ईश्वरका, तलवरकः, माडम्बिका, कौटुम्बिका, इभ्यः, श्रेष्ठिका, सार्थवाहका, सेनापतिकः । तदेतत् ऐश्वर्यनाम । अथ किं तद अपत्यनाम ? अपत्यनाम-अन्माता, चक्रवर्तिमाता, बलदेवमाता, वासुदेवमावा, राजमावा, मुनिमाता, वाचकमाता । तदेतत् तद्धिवजम् । अथ किं तत् धातुजस्