________________
अनुयोगद्वारसूत्रे शाहजम्-भू सत्तायां परस्मैभाषा। एध वृद्धौ, स्पर्द्ध संघर्षे, गाप्रतिष्ठालिप्सयोपच, वाध लोडने, तदेतत् धातुनम् । अथ किं तत् निरुक्तिनम् ?, निरुक्तिजम्-मयां शेते महिषः, भ्रमति च रौति च भ्रमरः, मुहु मुहुर्लसतीति मुसलं, करिव लम्वते स्थेति च करोति कपित्थं, चिदिति करोति खल्लंच भवति
खल्लम् , अवकर्णः उलूकः मेखस्य माला मेखला, तदेतत् निरुक्तिजम्। एतत् मावप्रमाणम् । तदेतत् प्रमाणनाम। तदेतद् दशनाम । तदेतत् नाम । नामेति पदं समाप्तम ॥२०१८६॥
टीका-'से कि तं' इत्यादि।
अथ किं तत् वद्धितजम् ?-तद्धितेन यन्नाम निष्पद्यते तत् कीदृशम् ? इति शिष्यमनः। उत्तरयति-तद्धित नाम-कर्मशिल्प श्लोकादिभेदॆष्टविधम् । तत्रकमनाम-तार्णभारिकः, काष्ठमारिका, पात्रभारिका, दौज्यिक इत्यादि । कर्मशब्दे
"से किं तं तद्धितए" इत्यादि ।
शब्दार्थ-(से कि तं तद्धितए) हे भदंत ! तद्धित से जो नाम निष्पन्न होता है वह कैसा होता है ?
उत्तर-(तद्धितए अट्ठविहे पण्णत्ते) तद्धित से जो नाम निष्पन्न होता है, वह कर्म शिल्प, श्लोक आदि के भेद से आठ प्रकार का होता है। (त जहा) वे आठ प्रकार ये हैं-(कम्मे, सिप्पे, सिलोए संजोगसमीवआ य संजहो। इस्सरिय अवच्चेण य तद्धितणाम तु अढविहं ॥१॥) कम, शिल्प, श्लोक, संयोग, समीप संयूथ, ऐश्वर्य अपत्य । इस प्रकार स ये तद्धित नाम के आठ प्रकार हैं । (से किं तं कम्प्रणामे १) हे भदन्त ! वह कर्म नाम क्या है ?
उत्तर-(तण्णहारिए कहहारिए पत्तहारिए दोसिए सोत्तिए, “से कि त तद्धितए" इत्याहि
हाथ-(खे किं त' तद्धितए) 3 RE ! तद्धितथी २ नाम AAR थाय छ, a वा डाय छे ?
: - 6त्तर-(तद्धितए अविहे पण्णत्ते) तद्धितथा २ नाम निपन थाय छे. •त भ', शि६५, Rals पजेरेना सधी मा प्रधानां थाय छ. (त'जहा)
२ -(कम्मे सिप्पे, सिलोए संजोग समीवमो य संजूहो। इस्तरिय, अवच्चे जय तद्धितणाम तु अविहं" शा) भ, शि५, als, सया, सभा५, સંયુથ, એશ્વર્ય, અપત્ય આ પ્રમાણે આ તદ્વિતનામેના આઠ પ્રકાર છે. (से किं तं कम्मणामे) 3 महन्त ! भनाभ मेट ?
- उत्तर-(तण्णहारिए, कढहारिए पत्तहारिए घोसिए सोतिए, कपासिप,