________________
७५२
अनुयोगद्वारसूत्रे
द्रव्यायः ? भव्यशरीरद्रव्यायः -यो जीवो योनिजन्मनिष्क्रान्तो यथा द्रव्याध्ययनं यावत् तदेवद् भव्यशरीरद्रव्यायः । अथ कोऽसौ ज्ञायकशरीर भव्यशरीरव्यतिरिक्तो द्रव्यायः ? ज्ञायकशरीर मव्यशरीरव्यतिरिक्तो द्रव्यस्त्रिविधः प्रज्ञप्तः, तद्यथा - लौकिकः कुमात्रचनिको लोकोत्तरिकश्थ, अथ कोऽसौ लौकिक:aौकिक स्त्रिविधः प्रज्ञप्तः, तद्यथा - सचितः अचित्तः मिश्रकश्थ | अथ कोऽसौ संचित्तः ? सचित्तः त्रिविधः प्रज्ञप्तः, तद्यथा - द्विपदानां चतुष्पदानाम् अपदानाम्, द्विपदानां - दासानां दासीनां चतुष्पदानाम् - अश्वानां हस्तिनाम्, अपदानाम् आम्राणाम् आम्रातकानाम् आयः । स एष सचित्तः । अथ कोऽसौ अचित्तः ? अचित्तः सुवर्णरस्नमणिमौक्तिकशङ्ख शिलापवाकरक्तरस्नसत्स्वापतेयस्य आयः । स एषोऽचित्तः । अथ कोऽसौ मिश्रकः ? मिश्रको - दामानां दासीनाम् अश्वानां हस्तिनां समाभरितातोद्यालङ्कृतानाम् आया । स एष मिश्रकः । स एष लौकिकः। अथ कोऽसौ कुमावचनिकः ? कुपावचनिक:-त्रिविधः प्रज्ञप्तः, तद्यथा - सचितः अचित्तः मिश्रकश्च । त्रयोऽपि यथा लौकिके, यावत् स एष मिश्रकः, स एष कुमात्रचनिकः । अथ कोऽसौ लोकोत्तरिकः ? लोकोत्तरिक:-त्रिविधः प्रज्ञप्तः, व्यथा सचित्तः अचित्तो मिश्रकश्च । अथ कोऽसौ सचितः ? सचित्तः- शिष्याणां स एष सचित्तः- -अथ कोऽसौ अचित्तः ? अचित्तः पवद्रहाणां वस्त्राणां कम्बलानां पादप्रोव्छनानाम् आयः । स एष अचित्तः । अथ कोऽसौ मिश्रकः ? मिश्रकः- शिष्याणां समाण्डोपकरणानां आयः । एष मिश्रकः । स एष लोकोत्तरिकः । स एप ज्ञायकशरीरभव्यशरीर-व्यतिरिक्तो द्रव्यायः । स एष नो आगमती द्रव्यशयः । स एष द्रव्यायः । अथ कोऽसौ भावायः ? भावायो द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्च नो आगमतश्च । अथ कोऽसौ आगमतो भावाय.? आगमतो भावाय:- ज्ञायक उपयुक्तः । स एष आगमतो मात्रायः । अथ कोऽसौ at आगमतो भावाय: ? नो आगमतो भावायो- द्विविधः प्रज्ञप्तः, तद्यथा - प्रशस्तथ अपशस्तश्च । अथ कोऽसौ प्रशस्तः ? प्रशस्तः त्रिविधः प्रज्ञप्तः, तद्यथा - ज्ञानायो दर्शनायः चारित्रयः । स एष प्रशस्तः । अथ कोऽसौ अप्रशस्तः ?, अपशस्तःचतुर्विधः प्रज्ञप्तः, तद्यथा - क्रोधाय मानायो मायायो लोभायः । स एष अमशस्तः । स एष नो आगमतः भावायः । स एष भावायः । स एष आयः ।। ० २४४ ॥
1
स
→