________________
अनुयोगचन्द्रिका टीका सूत्र २४४ आयनिक्षेपनिरूपणम् अचित्ते । से किं तं मीसए? मीसए-सिस्साणं सिस्सणियाणे सभंडोवगरणाणं आए। से तं मीसए । से तं लोगुत्तरिए । से तं जाणयसरीरभवियसरीरवइरित्ते दवाए। से तं नो आगमओ दवाए। से तं दवाए। से किं तं भावाए? भावाए दुविहे पण्णत्ते, तं जहा-आगमओ य नो आगमओ य। से कि तं आगमओ भावाप? आगमओ भावाए-जाणए उवउत्ते । सेतं आगमओ भावाए। से कितं नो आगमओ भावाए ? नो आंगमओ भावाए-दुविहे पण्णत्ते, तं जहा-पसस्थ य अपसरथे य। से कि तं पसत्थे ? पसत्थे-तिविहे पण्णत्ते, तं जहा-णाणाए दसगाए चरित्ताए। से तं पसत्थे। से किं तं अपसत्थे ? अपसत्थे-चउविहे पण्णत्ते, तं जहा-कोहाए माणाए मायाए लोहाए। से तं अपसत्थे। से तं णो आगमओ भावाए । से तं भावाए। से तं आए ॥सू०२४४॥
छाया-अथ कोऽसौ आयः ? आय: चतुर्विधः प्राप्तः, तद्यथा-नामाया, स्थापनायो द्रव्यायो भावायः । नामस्थापने पूर्व भणिते । अथ कोऽसौ द्रव्यायः? द्रन्गाय:-द्विविधः प्रज्ञतः, तद्यथा-आगमतश्च नो आगमतश्च । अथ कोऽसौ आग. मतो द्रव्यायः ? आगमतो द्रव्यायो यस्य खलु धात्मा इति पदं शिक्षित स्थिते जितं मित परिजितं यावत् , कस्मात् १ अनुपयोगो द्रव्यमिति कृत्वा । नेगमस्थ खलु यावन्तोऽनुपयुक्ता आगमतस्तावन्तस्ते द्रव्यायाः, यावन् एष आगमतः द्रव्यारः। अथ कोऽपी नो आगमतो द्यायः १ द्रव्यायस्त्रिविधः मज्ञः, तथा -ज्ञायकशरीरव्यायो भन्यशरीरद्रव्यायो, ज्ञायकशरीरभव्यशरीरव्यतिरिक्तो द्रव्यायः। अथ कोऽसौ ज्ञायकशरीरदन्यायः? ज्ञायकशरीरद्रव्याय:आत्मादार्थाधिकारज्ञायकस्य यत् शरीरकं पपगतच्युतच्यावितत्यक्तदेहं यथा द्रव्याध्ययन यावत् स एष ज्ञायफशरीरद्रव्यायः । अथ कोऽसौ भत्यशरीर