________________
७५
अनुयोगद्वारसूत्र से किं तं जाणयसरीरदवाए? जाणयसरीरदवाए-आययपत्थाहिगारजाणयस्त जं सरीरयं ववगयचुयचावियचत्तदेहं जहा दवज्झयणे, जाव से तं जाणयसरीरदवाए। से किं तं भवियसरीर दवाए ? भवियसरीरदबाए-जे जाव जोणिजम्मणणिक्खंते जहा दवज्झयणे जाव से तं भवियसरीरदव्वाए। से किं तं जाणयसरीरभवियसरीरवइरित्ते दवाए? जाणयसरीरभवियसरीरवइरित्ते दवाए-तिविहे पण्णत्ते, तं जहालोइए कुप्पावयणिए लोगुत्तरिए य। से किं तं लोइए? लोइएतिविहे-पण्णत्ते, तं जहा-सचित्ते अचित्ते मीसए य। से किं तं सचित्ते ? सचित्ते-तिविहे पण्णत्ते, तं जहा-दुपयाणं चउप्पयाण अपयाणं। दुपयाणं · दासाणं दासीणं, चउप्पयाणं आसाणं हत्थीणं, अपयाणं अंबाणं अंबाडगाणं-आए। से तं सचित्ते । से कि तं अचित्ते ? अचित्ते सुवण्णरययमणिमोत्तियसंखसिलप्पकालरत्तरयणसंतसावएजस्स आए। से तं अचित्ते। से किं तं मीसए? मीसए-दासाणं दासीणं आसाणं हत्थीर्ण समाभरियाउजालंकियाणं आए, से तं मीसए, से तं लोइए। से किं तं कुप्यावयणिए ? कुप्पावणिए-तिविहे पण्णत्ते, तं जहा-सचित्ते अचित्ते मीसए य। तिण्णिवि जहा लोइए जीवे से तं मीसए। से तं कुप्पावयणिए। से किं तं लोगुत्तरिए ? लोगुत्तरिए-तिबिहे पण्णत्ते, तं जहा-सचित्ते अचित्ते मीसप य । से कि तं सचिते? सचित्ते-सीसाण सिस्सणियाण। सेत्तं सचित्ते। सेकिं तं अचित्ते? अचित्ते-पडिग्गहाणं वत्थाणं कंवलाणं पायपुंछणाण। से तं