________________
अनुयोगद्वारसूत्रे द्रव्याध्ययन द्विविधं प्रज्ञतं, तद्यथा-आगमतश्च नो आगमतश्च । अथ किं तव आग. मतो द्रव्याध्ययनम् ? आगपतो द्रमध्ययन-यस्य स्खलु अध्ययनमिति पदं शिक्षित स्थित जिवं मितं परिजितं यावत् एवं यावन्त अनुपयुक्ताः तावन्ति आगमतः द्रव्या. ध्ययनानि । एवमेव व्यवहारस्यापि। संग्रहस्य खलु एको वा अनेको वा अनुपयुक्तोवा अनुपयुक्ता वा आगमत: द्रव्याध्ययनं द्रव्याध्ययनानिबा, तत् एक द्रमाध्ययनम् । ऋजुसूत्रस्य एकोऽनुपयुक्त आगमतः एक द्रव्याध्ययन पृथक्तं नेच्छति, त्रयाणां शव्दनयानां ज्ञायक: अनुपयुक्तः अवस्तु । कस्मात् ? यदि ज्ञायकः अनुप युक्तो न भवति, यदि अनुपयुक्तो ज्ञायको न भवति, तस्मात् नास्ति आगमन द्रव्याध्ययनम् । तदेतत् आगमतो द्रव्याध्ययनम् । अथ कि तत् नो आगमतो द्रव्यापनम् ? नो आगमतो द्रव्याध्ययन त्रिविधं प्रज्ञ, तद्यथा ज्ञायकशरीरद्रव्याध्ययन भविकशरीरद्रव्याध्ययन ज्ञायकशरीरभविकशरीरव्यतिरिक्तं द्रव्याध्यय. नम् । अथ किं तत् ज्ञापकशरीग्द्रव्याध्ययन ? ज्ञायकशरीरद्रव्याध्ययनम्-अध्ययनपदार्थाधिकारज्ञायकस्य यत् शरीरकं पपगतचुतच्यावितत्यक्तदेहं जीव विपत्यक्तं शरयागतं वा संस्वारगतं वा निषेधिकागतं वा सिद्धशिलातलगतं वा दृष्ट्वा खलु कोऽपि भणेत, अहो । खलु अनेन शरीरसमुन्छ येण जिनदृष्टेन भावेनअध्ययनमिति पदम् आख्यातं प्रज्ञापित प्ररूपितं दर्शितं निदर्शितं अदर्शितम् , यथा को दृष्टान्तः१ अयं घृतकुम्भ आसीत्, अयं मधुकुम्भः आसीत् , तदेतत् ज्ञायक. शरीर द्रव्याध्ययनम् । अथ किं तत् भविकशरीरद्रव्याध्ययनम् ? भविकशरीर. द्रव्याध्ययनम् यो जीको योनिजन्मनिष्क्रान्तः अनेन। आदतकेन शरीरसमु. च्छयेण जिनदृष्टेन भावेन अध्ययनमिति पदं एष्यकाले शिक्षिष्यते न तावत् शिक्षते, यथा को दृष्टान्तः ? अयं मधुकुम्नो भविष्यति अयं घृतकुम्भो भविष्यति । तदेतत् भविकशरीरद्रव्याध्ययनम् । अथ किं तत् ज्ञायकशरीरभविकशरीरव्यतिरिक्तं द्रव्याध्ययनम् ? ज्ञापकशरीरभविकशरीरव्यतिरिक्तं द्रव्याध्ययन-पत्रकपुस्तक लिखितम् । तदेतद् ज्ञायकशरीरभविक्रशरीरव्यतिरिक्त द्रव्याध्ययनम् । वदे तद् नो आगमतो द्रव्याध्ययनम् । तदेतद् द्रव्याध्ययनम् । अथ किं तत् भावाध्ययनम् ? मावाध्ययनम्-द्विविधं प्रज्ञप्तं, तद्यथा आगमतश्च नो आगमतश्च । अथ कि तत् आगमतो भावाध्ययनम् ? आगमतो भावाध्ययनं-ज्ञायका उपयुक्ता। तदेतत् आगमतो भावाध्ययनम् । अथ किं तद् नो आगमतो भावाध्ययनम् ? नो आगमतो मावाध्ययनम्-अध्यात्मन आयन कर्मणामपचयः उपचितानाम् , अनुपचयश्च नवानां तस्मात् अध्ययनमिच्छन्ति ॥१॥ तदेतत् नो आगमतो भावाध्ययनम् । तदेतत् "भावाध्ययनम् । तदेतत् अध्ययनम् ॥२४२।। . . . . . . . ... ....