________________
अनुयोगवन्द्रिका टीका सूत्र २४२ निक्षेपद्वारनिरूपणम् दंसियं, जहा को दिटुंतो? अयं घयकुंभे आसी, अयं महुकुंभे आसी। से तं जाणयसरीरदबज्झयणे। से किं तं भवियसरीर. दवज्झयणे? भवियसरीरदवज्झयणे जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्रेणं भावेणं अज्झयणेत्तिपयं सेयकाले सिक्खिस्तइ न ताव सिक्खइ, जहा को दिटुंतो? अयं महुकुंभे भविस्तइ अयं धयकुंभे भविस्तइ। से तंभवियसरीरदत्वज्झयणे। से किं तं जायणसरीरभवियसरीरवइरित्ते दवज्झयणे? जाणयसरीरभवियसरीरवइरित्ते दबज्झयणे -पत्तयपोत्थयलिहियं। से तं जाणयसरीरभवियसरीरवइरित्ते दवज्झयणे।से तं णो आगमओ दवज्झयणे। से तं दत्वज्झयणे। से किं तं भावग्झयणे? भावज्झयणे-दुविहे पण्णत्ते, तं जहाआगमओ य, णो आगमओ य। से किं तं आगमओ भावज्झयणे? आगमओ भावज्झयणे-जाणए उववत्ते। से तं आग. मओ भावज्झयणे। से किं तं नो आगमओ भावज्झयणे ? नो आगमओ भावज्झयणे-अज्झप्पस्साशयणं कम्माणं अवचओ उवचियाणं, अणुवचओ य नवाणं तम्हा अज्झयणमिच्छति॥१॥ से तं णो आगमओ भावज्झयणे। से तं भावज्झयणे, से तं अज्झयणे ॥सू०२४२॥
छाया--अथ कोऽसौ निक्षेप ? निक्षेपः-त्रिविधा प्राप्तः, तधया-ओष निष्पन्नः नामनिष्पना सत्रालापकनिष्पनः । अथ कोऽसौ ओघनिष्पन्नः ? ओघनिष्पन:-चतुर्विधः प्रज्ञप्ता, तद्यथा-अध्ययनम् अक्षीणम् आया क्षपणा । अथ किंवत् अध्ययनम् ? अध्ययन-चतुधि प्रज्ञत, तद्यथा-नामाध्ययन स्थापनाध्ययन द्रव्याध्ययन भावाध्ययन। नामस्थापने पूर्व वणिते । अथ किंतत द्रव्याध्ययन ?