________________
अनुयोगद्वारसूत्र दवज्झयणे भावज्झयणे। णामढवणाओ पुत्वं वणियाओ। से किं तं दबज्झयणे ? दवज्झयणे-दुविहे पण्णत्ते, तं जहाआगमओ य णो आगमओ य। से किं तं आगमओ दवज्झयणे? आगमओ दवज्झयणे-जस्स गं अज्झयणत्तिपयं सिक्खियं ठियं जियं मियं परिजियं जाब एवं जावइया अणुवउत्ता आगमओ तावइआई दवज्झयणाई। एवमेव ववहारस्सवि। संगहस्त णं एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दवज्झयणं दबज्झयमाणि वा से एगे दवज्झयणे। उज्जुसुयस्त एगो अणुव उत्तो आगमओ एकं वज्झयणं पुहुत्तं नेच्छह, तिण्हं सदनयाणं जाणए अणुवउत्ते अवत्थु कम्हा ? जइ जाणए अणुव उत्ते न भवइ जइ अणुवउत्ते जाणएणं भवइ, तम्हा णत्थि आगमओ दबज्झयणं । से तं आगमओ दवज्झयणे। से किं तं जो आगमओ दवज्झयणे? : णो आगमओ दवज्झयणे-तिविहे पण्णत्ते, तं जहा-जाणयसरीरदबज्झयणे भवियसरीरदबज्झयणे जाणयसरीरभवियसरीरवइरिते दव. ज्झयणे। से किं तं जाणयसरीरदत्वज्झयणे? जाणयसरीरदब्वजायणे-अज्झयणपयत्थाहिगारजाणयस्स जं सरीरयं ववगय चयचावियचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ताणं कोई भणेजा अहो! णं इमेणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं अज्झ. यणेतिपयं आघवियं पण्णवियं परूवियं दसियं निदसिय उव