________________
अनुयोगद्वारसूत्रे बाध्यः । संख्यापूर्वः कर्मधारयो द्विगुरित्युच्यते । तीर्थे काका-तीर्थकाकः। अत्र निन्दाथै 'ध्वाङ्क्षण क्षेपे' इति सप्तमी तत्पुरुषः । यो हि तीर्थे काक इव ग्राह्या
आयविवेकशून्यो वसति स एवमभिधीयते। तीर्थकाकादयस्तत्पुरुषोदाहरणानि । तिणि गुणाणि तिगुंणं, तिणि पुराणि तिपुरं, तिणि सराणि तिसरं, तिणि पुक्खराणि तिपुक्खरं तिणि विंदुआणि तिबिंदुअं, तिणि पहाणि तिपहं, पंचनईयो पंचणयं सत्त गया सत्त गयं, नव तुरंगा नव तुरंग, दस गामा दसगामं दस पुराणि दसपुरं-से तं दिगुं समासे) त्रीणि कटुकानि-त्रिकटुकम्, त्रीणि मधुराणि-त्रिमधुरं,
यो गुणा-त्रिगुणम्, त्रीणि पुराणि-त्रिपुरम्, त्रयः स्वराः त्रिस्वरम्, शाणि पुष्कराणि त्रिपुष्करम् त्रीणि बिन्दुकानि-त्रिचिन्दकम् , त्रयः पन्थान: त्रिपथम् , पश्च नद्या-पंचनदम् , सप्त गजा:-सप्तगजम् , नव तुरङ्गा नवतुरङ्गम् , दश ग्रामा:-दशग्रामम् , दशपुराणि-दशपुरम् । इस प्रकार यह द्विगु समास है। (से किं तं तत्पुरिसे) हे भगवन् ! तत्पुरुष समास क्या हैं. १ (तपुरिसे) तत्पुरुष इस प्रकार से है-(तित्थे कागो तित्थकागो, वणे हस्थी वणहस्थी, वणे वराहो वणवराहो, वणे महिसो वणपहिसो, वणे मऊरो वणमऊरो, से तं तप्पुरिसं) तीर्थे काका-तीर्थकाकः, वने हस्तीवनहस्ती, वने वराह:-बनवराहः, वने महिषा-वनमहिषः, वने मयूरः-वनमयूरः। यह तत्पुरुष समास है। यहां पर निन्दा अर्थ में ध्वाक्षेण क्षेपे" इससे सप्तमी तत्पुरुष समास हुआ है । जो व्यक्ति तिपुरं, तिण्णि सराणि, तिसरं, तिण्णि पुखराणि तिपुक्खरं, तिण्णि बिंदु:
आणि तिबिंदु, तिणि पहाणि तिपह, पंच नईओ, पंचणयं सत्त गया सत्त गय, नवतुरगा, नवतुरगं, दसगामा, दसगाम, दसपुराणि, दसपुर, से सदिगु सेमासे) त्रीणि, कटुकानि-त्रिकटुम् त्रीणि मधुराणि त्रिकमधुरं, त्रयोगुणा, त्रिगुणम् , श्रीणि पुराणिं त्रिपुरम् त्रयः सराः त्रिस्वरम्, त्रीणि पुष्कराणि त्रिपुष्करम्, त्रीणि. बिन्दुकानि-त्रिबिन्दुकम्, त्रयः पन्थान:-त्रिपथम्, पञ्च नद्यः-पंचनदम, सप्तगजा:खप्तगज़म्, नवतुरङ्गा:-नवतुरंगम्, दशनामा:-दशग्रामम्. दशपुराणि-दशपुरम् भी भाण मा द्विगु समासना.GES! 2. (से कि त तप्पुरिसे). Na!
Y३५. सभास शु ? (तप्पुरिसे) ता५३५ मा प्रमाण . . (तित्थे कागोवित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिनो वणमहिसो, धणे मऊरो , वणमरो, से त तप्पुरिसं) तीथे काका, तीर्थकाकः, वने महिषः धनमहिषः बने मयूरः वनमयूरः) मा ५३५ सभासन GI&२२। छे. अडी'
- अर्थमा चारक्षेण क्षेपे' मा सूत्रथा सतभी तY३१ समास थथत