________________
अनुयोगन्द्रिका टीका सत्र २३५ नवविधम ख्येयकनिरूपणम् १६३ अहवा जहन्नयं असंखेनासंखेजयं रूवूगं उक्कोसयं जुत्तासंखजयं होइ । जहणणयं असंखेजासंखेज्जयं केवइयं होई ? जहन्नएणं जुत्तासंखजएणं आवलिया गुणिया अण्णमण्णभातो पडिपुण्णो जहणणयं असंखेजासंखेज्जयं होइ, अहवा उकोसए जुत्तासंखेजए रूवं पक्खित्तं जहएणयं असंखेजासंखेजयं होइ। तेण परं अजहण्णमणुकोसयाई ठाणाई जाव उकोसयं असंखेजासंखेजयं ण पावइ। उक्कोतयं असंखेज्जासंखेजयं केवइयं होइ? जहप्रणयं असंखेज्जासंखेज्जयमेत्ताणं रातीर्ण अण्णमण्णब्भासो रूवूगो उक्कोसयं असंखेज्जासंखेज्जयं होइ, अहवा जहण्णयं परित्ताणतयंरूवूणंउक्कोसयं असंखेज्जासंखेज्जयंहोइ॥सू०२३५॥
छाया-एवमेव उत्कर्ष के संख्येयके रूपे प्रक्षिप्ते जघन्यकं परीतासंख्येयकं भवति, ततः परम् अजघन्यानुत्कर्ष काणि स्थानानि यावत उत्कर्ष के परीतासंख्येएकं न प्राप्नोति । उत्कर्ष के परीतासंख्येयकं कियद् भवति? जघन्यकं परीतासंख्यकं नघन्यकपरीतासंख्येयक मात्राणां राशीनाम् अन्योन्याभ्यासो रूपोनः उत्कर्ष परीतासंख्येयकं भवति । अथवा जघन्यकं युक्तासंख्येकंरूपोनम् उत्कर्ष के परीतासंख्येयकं भवति । जघन्यकं युक्तासंख्येयकं कियद् भवति ? जघन्यकपरीवा संख्येयकमात्राणां राशीनां अन्योन्याभ्यासः प्रतिपूर्गों जघन्यकं युक्तासंसपेयकं भवति । अथवा उत्कर्ष के परीतासंख्येयके रूपं पक्षिप्त जघन्यकं युक्त संख्येयकं भवति, आवलिकापि तावता एव । ततः परम् अजघन्यानुत्कर्ष काणि स्थानानि यावत् उत्कर्षकं युक्तासंख्येयक न प्राप्नोति । उत्कर्ष के युक्त संख्येयकं कियद् भवति ? जघन्येन युक्तासंख्येयकेन आवलिका गुणिता अन्योन्याभ्यासो रूपोनः, उत्कर्ष के युक्तासंख्येयक भवति, अथश जघन्यकम् असंख्येयासंख्येयकं रूपोनम् उत्कर्ष के युक्तासंख्येयक भवति । जघन्यकम् असंख्येयासंख्येयकं कियद् भवति ? जघन्येन युक्तासंख्येयकेन आवलिका गुगिता अन्योन्याभ्यासः प्रतिपूर्णी जघन्यकम् असंख्येयासंख्येयकं भवति, अथवा उत्कर्ष के युक्तासंख्येयके रूपं पक्षिप्तं जघन्यकम् असंख्येया.