SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ ભૈર इत्यं त्रिविधं संख्येयमुक्तवा सम्मति नवविधम संख्येयकमाह मूलम् - एवामेत्र उक्कोसए संखेज्जए रूवे पक्खित्ते जहणणयं परितासंखेज्जयं भवइ, तेण परं अजहण्णमणुकोसयाई ठाणाई जात्र उक्कोसयं परित्तासंखेज्जयं न पावइ । उक्कोसयं परित्तासंखेज्जयं केवइयं होइ ? जहण्णयं परित्तासंखेज्जयं जहण्णयपरित्तासंखेज्ज मे ताणं रासीणं अष्णमण्णभासो रुवूलो उक्कोसं परितासंखेज्जयं होइ, अहत्रा जहन्नयं जुत्तासंखेज्जयं रूवूणं उक्कोसयं परित्तासंखेज्जयं होइ । जहन्नयं जुन्तासंखेज्जयं केवइयं होइ ? जहण्णयपरित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णभासो पडिपुण्णो जहन्नयं जुत्तासंखेज्जयं होइ, अहवा उक्कोसए परित्तासंखेज्जए रूवं पक्खित्तं जहण्णयं जुत्तासंखेज्जयं होइ । [आवलियावि तत्तिया चैत्र, तेण परं अजहष्णमणुकोसयाई ठाणाई जाव उक्कोसयं जुत्तासंखिज्जयं न पावइ । उक्कोसयं जुत्तासंखेज्जयं केवइयं होइ ? जहण्णपणे जुत्तासंखेजपणं आवलिया गुणिया अण्णमण्णभासो रूवूणो उक्कोसयं जुत्तासंखेज्जयं होइ, अनुयोगद्वारसूत्रे ऐसी ही है । और इसी प्रकार से इसकी प्ररूपणा करनी चाहिये । शीर्ष प्रहेलिका तक की जितनी राशियां हैं उन राशियों से भी आगे बहुन अधिक राशियों का यह अयवर्ती है । और कोई ऐसा प्रकार नहीं है कि जिससे इसकी प्ररूपणा की जा सके ॥ २३४ ॥ સુધીની જેટલી રાશિએ છે, તે રાશિઓમાં પણ કરતાં આ અગ્રવતી છે. અન્ય કાઇ એવા પ્રકાર મરૂપણ્ણા કરવામાં આવે. નાં સૂત્ર ૨૩૪ ll 000 આગળ ઘણી રાશિ નથી કે જેથી આની
SR No.040004
Book TitleAnuyogdwar Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages925
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anuyogdwar
File Size147 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy