________________
अनुयोगन्द्रिका टीका स०२३४ जघन्यसंख्येयकनिरूपणम्
छाया-जघन्यकं संख्येयकं कियद् भवति ? द्विरूपकम् । ततः परम् अजयन्यानुत्कर्षकानि स्थानानि यावत् उत्कर्षकं संख्येयकं न प्राप्नोति। उत्कर्षक संख्येयकं कतिविधं भवति ? उत्कर्ष कस्य संख्येयकस्य प्ररूपणां करिष्यामि । स यथानामक: पल्पः स्यात्-एक योजनशतसहस्रम् आयामविष्कम्भेण, त्रिणि योजनशतसहस्राणि, षोडशसहस्राणि, द्वे च सप्तविंशतियोजनशते, त्रीश्चक्रोशान् अष्टाविंशतिश्च धनुश्शतम् , त्रयोदश च अंगुलानि, अर्द्धम् अंगुलं च किश्चित विशेषाधिकं परिक्षेपेग प्रज्ञप्तः । स खलु पल्यः सिद्धार्थंभृतः। ततः खलु तैः सिद्धार्थ द्वीपसमुद्राणाम् उद्धारो गृह्यते । एको द्वीपे एक समुद्रे, एवं प्रक्षिप्य माणेन मक्षिप्यमाणेन द्वीपसमुद्रास्तैः सिद्धार्थैरास्पृष्टाः । एतत्खलु एतावत् क्षेत्रं पल्यः । प्रथम शलाका । एतावतीभिः शलाकाभिरसंलप्यालोका भृताः, तथापि उत्कर्षकं संख्येयकं न प्राप्नोति, यथा को दृष्टान्तः ? स यथानामको मश्चः स्यात् आमलकै तः । तत्र एक आमलकः प्रक्षिप्यते सोऽपि मित:, अन्योऽपि प्रक्षिप्तः सोऽपि मितः, अन्यः पक्षिप्तः सोऽपि मितः। एवं प्रक्षिप्यमाणेन मक्षिप्यमाणेन भविष्यति सोऽपि आमलका, यस्मिन् प्रक्षिप्ते स मञ्चको भरिष्यति, यत् तत्र आमलको न मास्यति ॥५०२३४॥
टीका-संक्षेपतः संख्येयकादिभेदमरूपणामात्रं कृत्वा सम्मति विस्वरतस्तत्स्वरूपं निरूपयितुमाह-'जहण्णय' इत्यादि। जघन्यक संख्येयकं कियद् भवति
टीकार्थ--(जहण्णयं संखेज्जयं केवयं होइ ?) हे भदन्त । जघन्य संख्यात कितना होता है ? अर्थात् किस संख्यात से लेकर किस संख्यापर्यन्त जघन्य को संख्यात माना जाता है।
उत्तर--(दो रूवयं-तेणं परं अजहण्णमणुक्कोसयाई ठाणाइं जांव उक्कोसयं संखेज्जयं न पावड) यहाँ 'दो' जघन्य संख्यात होता है। इसके बाद तीन, चार आदि संख्या अजघन्य अनुत्कर्ष होता है। और यह अजघन्य अनुत्कर्ष यहां तक माना जाता है-कि जहां उस्कृष्ट
हाथ:--(जहण्णयं संखेन्जय केवइयं होइ) के सहत! अन्य સંખ્યાત કેટલા હોય છે. એટલે કે કઈ સંખ્યાથી માંડીને કઈ સંખ્યા સુધીને જઘન્ય સંખ્યાત માનવામાં આવે છે.
6त्तर:--(दो रूवयं-तेण परं अजहण्णमणुक्कोसयाई ठाणाई जाव' उन्को सयं संखेज्जयं न पावइ) मा धन्य सभ्याताय छे. या पछी त्रय ચાર વગેરે સંખ્યા અજઘન્ય અનુત્કર્ષ હોય છે. અને આ અજઘન્ય અનુ કર્ષ ત્યાં સુધી માનવામાં આવે છે કે જ્યાં ઉકૃષ્ટ સંપ્યાતનું સ્થાન પ્રાપ્ત थतु नथी. (उक्कोसयं संखेज्जयं केवइयं छोइ १) महन्त ! Grge सभ्यात
अ० ८२