________________
अनुयोगद्वारसूत्रे इति पृच्छति । उत्तरयति-तद् द्विरूपकं भवति, एकस्मादारभ्य द्विपर्यन्तं जघ. न्यक संख्येयकं भवतीति भावः । ततः परं त्रिचतुरादि संख्या परिमितानि स्थानानि अजघन्यानुत्कर्षकाणि भवन्ति । कियदवधि भवन्ति ? इत्याह-यावत् उत्कर्षकं संख्येयकं न पाप्नोति । उत्कर्षकं संख्येयकं यावत्र भवति तावत् अजघन्या. नुकर्षकं संख्येयकं बोध्यमिति उत्कर्षकं संख्येयकं कियद् भवति ? इति शिष्येण पृष्टः प्राह-उत्कर्षकस्य संख्येयकस्य प्ररूपणां करिष्यामि। तथाहि-स यथानामकः कश्चित् पल्पः स्यात, स कियन्मानः ? इत्याह-स थायामविष्कम्भेण, आयामो देयं विष्कम्भो विस्तारः, अनयोः समाहारस्तेन योजनशतसहस्रप्रमाणो भवति । तथा-परिक्षेपेण परिधिना स त्रीणि योजनशतसहस्राणि लक्षत्रययोजनानि, तथा -षोडशसहस्राणि सप्तविंशत्यधिके द्वेशते च योजनानि, त्रीन् क्रोशान् अष्टा. विंशत्यधिकमेकशतं धनुषि, किंचिद् विशेषाधिकानि सार्दत्रयोदशाङ्गुलानि च भवति । तस्य पल्यस्य परिक्षेप उक्तप्रमाणो भवतीति भावः ।। संख्यात का स्थान प्राप्त नहीं हो पाता । (उनकोसयं सखेज्जयं केवयं होइ ?) हे भदन्त ! उत्कृष्ट संख्यात कहां होता है ? ___उत्तर-सुनो (उक्कोसयस संखेज्जस्स परूवणं करिस्सामि) मैं उत्कृष्ट संख्यात की प्ररूपणा करता हूं। (से जहानामए पल्ले सिया) जैसे कोई एक पल्य हो (एगं जोयणसयसहस्स आयामविक्खभेण, तिणि जोयणसयसहस्साई सोलससहस्लाई, दोणिय सत्तावीसे जोय. णसए, तिणि य कोसे अट्ठावीसं च धणुसयं, तेरसय अंगुलाई, अद्धं अंगुलं च किंचि विसेसाहिय परिक्खेवेणं पण्णत्ते) और वह लंबाई चौड़ाई में एक लाख योजन का हो, इस स्थिति में परिधि उसकी तीन लाख सोलह हजार दोसौ सत्तावीस योजन तीन कोश १२८ धनुष एवं कुछ अधिक १३॥ अंगुल प्रमाण होती है। उक्तं च करके
या य? त्तर :--(उक्कोसयस संखेज्जयस्स परूवणं करिस्सामि) ई ष्ट सभ्यातनी प्र३५। छु. (से जहानामए पल्ले सिया) रेम
६ मे पक्ष्य काय, (एगं जोयणसयसहस्सं आयामविक्खंभेण, तिण्णि जोयणन यसहस्खाइं सोलमसहस्माइं दोष्णिय सत्तावीसे जोयणसए, तिण्णिय कोसे अदावीसं च धणुसयं, तेरसयअंगुलाई, अद्धं अंगुलं च किंचि विसेसा हियं परिक्खेवेण पण्णत्ते) भनa as भने पहाभा मे aw યોજન હોય. આ સ્થિતિમાં તેની પરિધિ ત્રણ લાખ સેળ હજાર બસે સત્તાવીશ જન ત્રણ ગાઉ ૧૨૦ ધનુષ અને કંઈક વધારે ૧૩ આંગળ