________________
अनुगद्वारसूत्रे
मूलम् - जहण्णयं संखेज्जयं केवइयं होइ ? दोरूवयं, तेणं परं अजहण्णमणुकोसयाइं ठाणाई जाव उक्कोसयं संखेज्जयं न पावइ । उक्कोसयं संखज्जयं केवइयं होइ ? उक्कोसयस संखेज्जयस्स परूवणं करिस्सामि । से जहानामए पल्ले सिया, - एगं जोयणप्तय सहस्सं आयाभविक्खंभेणं, तिण्णि जोयणसयस हस्ताई, सोलससहरुलाई, दोणिय सत्तावीसे जोयणसए, तिष्णि य कोसे, अट्ठावीसं च धणुसयं, तेरस य अंगुलाई, अद्धं अंगुलं किंचि विसेसाहियं परिक्खेवेणं पण्णत्ते । से णं पल्ले सिद्धत्थयाणं भरिए । तओ णं तेहिं सिद्धत्थर हिं दीवसमुद्दाणं उद्धारो घेप्पइ । एगो दीवे एगो समुद्दे एवं पक्खिप्पमाणेणं पक्खिप्यमाणैर्ण जावइयादीवसमुद्दा तेहिं सिद्धत्थ एहिं अप्फुण्णा एस णं एवइए खेत्ते पल्ले । पढमा सलागा । एवइयाणं सलागाणं असंलप्पालोगा भरिया तहावि उक्कोसयं संखेजयं न पावइ, जहा कोदिहंतो ? से जहानामए मंचे सिया आमलगाणं भरिए, तत्थ एगे आमलए पक्खित्ते सेऽवि माए, अण्णेऽवि पक्खित्ते सेऽवि माए, अन्नेऽवि पक्खिते सेऽवि माए । एवं पक्खिप्पमाणेणं पक्खिप्पमाणेणं हो ही सेऽवि आमलए जंसि पक्खित्ते से मंचर भरिजिहि जे तस्थ आमलए न माहिइ || सू० २३४॥
૬૪૮
-
• अब सूत्रकार इसी विषय को विस्तार से कहने के लिये सर्वप्रथम संख्यात की प्ररूपणा करते हैं-
'जहण्णयं संखेज्जयं केवहये होह' इत्यादि ।
હવે સૂત્રકાર એજ વિષયને વિસ્તાર પૂર્વક કહેવા માટે સર્વ પ્રથમ સખ્યાતની પ્રરૂપણા કરે છે.-
G
'जहण्णयं संखेज्जयं केवइयं होइ' इत्यादि ।
020