________________
अनुयोगचन्द्रिका टीका सूत्र १८५ भावप्रमाणनिरूपणम् तं सामासिए १२ सत्त समासा भवंति, तं जहा-दंदै य बहवीही, कम्मधारय दिग्गु य।तपुरिस अव्वईभावे, एक्सेले यसत्तम॥१॥ से किं तं दंदे ?, दंदे-दंताय ओटा य दंतो, थणा य उयरं य थणोयर, वत्थं य पत्तं य वत्थपत्तं, आसा य महिसा य आसमहिसं, अही य नउलो य अहिनउलं, से तं दंदे समासे। से कि तं बहुव्वीही समासे? बहुव्वीहीसमासे-फुल्ला इमंमि गिरिमि कुडयकयंबो सो इमो गिरी फुल्लकुडयकयंबो। से तं बहुब्बाही समासे। से किं तं कम्माधारए?, कम्माधारणं धवलो वसही धवलवसहो, किण्हो मियो किण्हमियो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, सें तं कम्मधारए। से किं तं दिगुसमासे? दिगुसमासे-तिणि कडुगाणि तिकडुगं, तिण्णि महराणि तिमहुरं, तिणि गुणाणि तिगुणं, तिणि पुराणि तिपुरं, तिषिण सराणि तिसरं, तिणि पुक्खराणि तिपुक्खरं, तिणि बिंदुआणि तिबिंदुअं, तिण्णि पहाणि तिपह, पंच नईओ पंचणय, सत्त गया -सत्तगयं, नवतुरंगा नवतुरंगं, दसगामा दसगाम, दस पुराणि "दसपुर, से तं दिगु समासे।से कि तं तप्पुरिसे?, तप्पुरिसे-तिथे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे माहिसो वणमहिसौं, वणे मऊरों वणमऊरो। सेते तत्पुरि । से किं तं अन्बइभावे ?, अबइभावे गामस्स पच्छा-अणुमाम एवं अणुणइय अणुफरिस, अणुचरिय। से ते अवईभावे समासे में कि तं एगसेसे ?, एगसेसे जहा एगो घुरिसो तहा बहवे पुरिमा,
.
..
...