________________
अनुयोगचन्द्रिका टीका सूत्र २३१ औपम्यसंख्यानिरूपणम् तम् , तस्य निदर्शनमाह-यथा-सन्तः अन्तिः सद्भिः पुरवरैः सद्भिः कपाटैः सत्सु वक्षःसु उपमीयन्ते इति । यथा ते उपमीयन्ते तथाह-'पुरवरकवाडवच्छा' इत्यादि -अयं भाव:-सर्वेऽपि चतुर्विंशति जिनाः पुरवर कपाटवक्षसः-पुरवरस्य-प्रधाननगरस्य यः कपाटः स इव वक्षो येषां ते तथाभूता भवन्ति । तथा-परिघभूजाःपरिघाकारभुभयुक्ताः भवन्ति । पुनश्च-दुन्दुभिस्तनितघोपा भवन्ति, दुन्दुभिनादवद् मेघनिर्घोपवञ्च तीर्थकृतां स्वरो भवतीत्यर्थः । तथा-चैते श्रीवत्साङ्कितवक्षसो भवन्ति-एषां वक्षःस्थलेषु श्रीवत्सचिह्नं भवतीत्यर्थः । अत्रेदं बोध्यम्-यो हि तीर्थकरान स्वरूपतो निश्चिनोति, स तान् पुरवरकपाटवक्षस्कत्वादिनैव निश्चिनोति पुरवरकपाटादिनामुपमेयभूता यद्यपि वक्षःस्थलादयो भवन्ति, तथापि वक्षः शब्द का अर्थ उपमा है तथा वस्तु के परिच्छेद का नाम संख्या है। उपमा देकर वस्तुका निर्णय करना अथवा उपमाप्रधान जो वस्तु का निर्णय होता है, वह औपम्यसंख्या है । यह उपमान उपमेय की सत्ता
और असत्ता से पूर्वोक्तरूप में चार प्रकार का होता है। (नत्थ संतयं सतए णं उवमिज्जा, जहा-संता अरिहंता संतएहिं पुरवरेहिं संतएहि कवाडेहिं संतएहि वच्छेहिं उवमिति , तं जहा-पुरवरकवाडवच्छा फलिहसुया दुंदुहित्थणियघोसा, सिरिवच्छंकियवच्छा सवेऽषि जिणा च उव्वीसं) इनमें औपम्य संख्या का जो प्रथम प्रकार है वह इस प्रकार से है जैसे-अरिहंत भगवान् का वक्षस्थल प्रधाननगर के कपाट के जैसा होता है । यहां पर चौबीस अरिहंत भगवंत सद्रूप हैं और पुरवर के कपाट भी सद्रूप है । सदूप कपाटों से अहंत भगवंतो के वक्षः સાથે ઉપમિત કરવામાં આવે છે તે ઔપભ્ય સંખ્યાને જે પ્રકાર છે. ઓપમ્પ શબ્દને અર્થ ઉપમા છે તેમજ વસ્તુના પરિચ્છેદનું નામ સંખ્યા છે. ઉપમા આપીને વરસ્તુને નિર્ણય કરે અથવા ઉપમા પ્રધાન જે વાતને નિશ, હોય છે, તે પમ્ય સંખ્યા છે. આ ઉપમાન ઉપમેયની સત્તા અને ससत्ताथा पूर्वरित ३२ यार मानु याय छे. (तत्य संतयं संतएणं सवमिज्जइ जहा-संता अरिहंता संतरहिं पुरवरेहि कवाडेहि संतति वच्छेहिं अमिज्जति, तं-जहा,-पुरवर कवाडअच्छा फलिहभुया
साहित्थणियघोसा सिरिवच्छंकियवच्छा सन्वेऽवि जिणा चउध्वीसं) આમાં જે ઓપભ્ય સંખ્યાને પ્રથમ પ્રકાર છે તે આ પ્રમાણે છે. જેમ કે અરિહંત લાગવાનું વક્ષસ્થળ મુખ્ય નગરના કપાટ જેવું હોય છે. અહીં ૨૪ અહિત ભગવત સરૂપ છે અને પરવરના કપાટ પણ સદરપ છે સારૂપ કપાટાની સાથે અહંત ભગવંતાના વક્ષસ્થળે ઉપમિત કરવામાં આવ્યા