________________
६२८
अनुयोगद्वारसूत्रे अस्ति असत्कं सस्केन उपमीयते, अस्ति असतं असत्केन उपमीयते । तत्र सत्क सत्केन उपमीयते, यथा-सन्तः अहंन्तः सद्भिः पुरवरैः सद्भिः कपाटैः सत्सु वक्षःसु उपमीयन्ते, तद्यथा-पुरवरकपाटवक्षसः परिधभुना दुन्दुभिस्तनितघोषाः। श्रीवत्साङ्कितवक्षसः सर्वेऽपि जिनाश्चतुर्विशति॥१॥ सस्कम् असत्केन उपमीयते, यथा सत्कानि नरयिकतियंग्योनिकमनुष्यदेवानाम् आयुष्काणि असत्कै पल्योपमसागरोपमैः उपमीयन्ते । असत्कं सत्केन उपमीयते, तद्यथा-परिजीर्णपर्यन्तं चळ
द्वन्तं पतन्निःक्षीरम् । पत्रं व्यसनमाप्त कालमाप्तं भणति गाथाम् ॥१॥ यथा युष्माकं तथा अस्माकं यूयमपि भविष्यथ यथा वयम् । संदिशति पतत् पाण्डुकपत्र किसलयेभ्यः ॥२॥ नापि अस्ति नापि च भविष्यति उल्लापः किसलयपाण्डुपत्राणाम् । उपमा खलु एषा कृता भविकजनविवोधनार्थम् ॥३॥ असत्कम् असत्कः उपमीयते, यथा खरविषाणः तथा शशविषाणः । स एषा औपम्यसंख्या २३१॥
टीका-से कि तं ओवम्मसंखा' इत्यादि
अथ का सा औपम्यसंख्या ? इति शिष्यप्रश्नः । उत्तरयति औपम्पसंख्याउपमैव औपम्यम् , संख्यानं संख्या-वस्तुपरिच्छेदो वस्तुनिर्णय इति यावत् ,
औपम्येन औपम्य प्रधाना वा संख्या-औपम्यसंख्या । इयं च उपमानोपमेययो। सच्चासत्ताभ्यां चतुर्विधा भवति । यथा-सद् वस्तु सता वस्तुना उपमीयते, सद स्तु असता वस्तुना उपमीयते, असद् वस्तु सता वस्तुना उपमीयते, असद वस्तु असता वस्तुना उपमीयते इति । तत्र सद् वस्तु सता वस्तुना उपमीयते इति यदुमिज्जइ, अस्थि संतयं असंतए णं अवमिज्जह, अस्थि असंतयं संतएणं उधमिज्जह) जहां सबस्तु सद्वस्तु से उपमित की जाती है वह औपस्पसंख्या का प्रथम प्रकार है। जहां सबसु असबस्तु से उपमित की जाती है वह औपम्यसंख्या का द्वितीय प्रकार है । जहां असमस्तु मस्तु से उपमित की जाती है वह औपम्पसंख्या कातृतीय प्रकार है। अस्थि असंतयं असंतएण प्रवमिज्जइ) जहां असबस्तु असबस्तु से मित की जाती है वह औपम्पसंख्या का चौथा प्रकार है। औपम्य.
जाड, अस्थि संतयं असंतए णं अवमिज्जइ, अस्थि संतयं संतएणं उवमिज्जइ) સ્થા સદવતુ સદુ વસ્તુની સાથે ઉપમિત કરવામાં આવે છે, તે ઓપમ્ય સંખ્યાને પ્રથમ પ્રકાર છે. જ્યાં સદુવતુ અસદુવસ્તુની સાથે ઉપમિત કરવામાં આવે છે તે ઔપભ્ય સંખ્યાને બીજો પ્રકાર છે. જ્યાં અસદુરસ્ત
વતની સાથે ઉપમિત કરવામાં આવે છે, તે ઔપભ્ય સંખ્યાને ત્રીજો MIR(अत्थि असंतयं असंतएणं अवमिज्जइ) rai मसपातु म रतुनी
AAR