SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रे 1 स्थापनासंख्या-यत्खलु काष्ठकर्माणि वा पुस्तकर्माणि वा यावत् सा एषा स्थापनासंख्या | नामस्थापनयोः कः प्रतिविशेषः १, नाम यावत्कथिक, स्थापना इत्वरिका वा भवेत् यावत्कथिका वा भवेत् । अथ कोऽसौ द्रव्यशङ्खः १ द्रव्यशङ्खो द्विविधः प्रज्ञप्तः, तद्यथा - आगमतश्च नो आगमतश्च यावत् अथ कोऽसौ ज्ञायकशरीर भव्यशरीव्यतिरिक्तो द्रव्यशङ्खः १, ज्ञाय कशरीर भव्यशरीरव्यतिरिक्तो द्रव्यशङ्खः त्रिविधः प्रज्ञप्तः, तद्यथा एत्रमत्रिको बद्वायुष्कः अभिमुखनामगोत्रथ । एकभविकः खलु महन्त ! एकभविक इति कालतः क्रियत् चिरं भवति 2, जघन्येन अन्तर्मुहूर्तम् उत्कर्षेण पूर्वकोटीम् । बद्धायुष्कः खलु भदन्त ! बद्धायुष्क इति कालतः कियत् चिरं भवति ? जघन्येन अन्तर्मुहूर्तम् उत्कर्षेण पूर्व कोटी त्रिभागम् । अभिमुखनामगोत्रः खलु भदन्त | अभिमुखनामगोत्र इति कालतः कियत् चिरं भवति ?, जघन्येन खलु एकं समयम्, उत्कर्षेण अन्तर्मुहूर्तम् । इदानीं को नयः कं शङ्खम् इच्छति नैगमसंग्रहव्यवहाराः त्रिविधशङ्खम् इच्छन्ति, तद्यथा - एकभविकं बद्धायुष्कम् अभिमुखनामगोत्रं च । ऋजुमूत्रको द्विविधं शङ्खम् इच्छति, तद्यथाबद्धायुष्कं च अभिमुखनामगोत्रं च । त्रयः शब्दनयाः अभिमुखनामगोत्रं शङ्खम् इच्छन्ति । स एव ज्ञायकशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशङ्खः । स एष नो आगमतो द्रव्यशङ्खः । स एष द्रव्यशङ्खः ||० २३०॥ टीका - 'से किं तं' इत्यादि अथ किं तत् संख्याप्रमाणम् ? इति शिष्यप्रश्नः । उत्तरयति - संख्याप्रमाणंसंख्यानं संख्या, संख्यायते ऽनयेति वा संख्या, सैव प्रमाणम् - संख्याप्रमाणम् । ६१२ इस प्रकार नयरूप प्रमाण का निरूपण कर अब सूत्रकार संख्याप्रमाण का निरूपण करते हैं- 'से किं तं संखष्पमाणे' इत्यादि । शब्दार्थ - (से किं तं संखष्पमाणे ?) हे भदंत ! वह संख्या प्रमाण क्या है ? संख्याप्रमाण आठ प्रकार का कहा गया है । (तं जहा ) जैसे (नामसंखा, टवणसंखा, दन्यसंखा, ओम्मसंखा, परिमाणसंखा, जाणणां संखा, गणणा संख्या, भावसंखा) नामसंख्या, स्थापना संख्या, આ પ્રમાણે નયરૂપ પ્રમાણનુ નિરૂપણ કરીને હવે સૂત્રધાર સખ્યા प्रभातु नि३५ रे छे:- 'से किं तं संखापमाणे' इत्यादि 1 शार्थ - (से किं तं संखप्पमाणे ?) हे लडत! ते सध्या प्रभाथ शु ? संख्याप्रमाणुना आठ अहारी छे. (तं जा ) ने मडे (नामसंखा, ठवणसंखा, दव्वसंखा, ओवम्मसंखा, परिमाणसंखा, जाणणा संखा, गणणा संखा, भावसंखा) नामसझ्या, स्थापनासण्या, द्रव्यसम्या, भोपभ्यसच्या, परि 000
SR No.040004
Book TitleAnuyogdwar Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages925
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anuyogdwar
File Size147 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy