________________
अनुयोगन्द्रिका टीका सूत्र २३० संख्याप्रमाणनिरूपणम् पोत्थकम्मे वा जाव से तं ठवणसंखा। नामठवणाणं को पइ. विसेसो? नाम आवकहियं, ठवणा इत्तरिया वा होजा आवकहिया वा होजा। से किं तं दवसंखा? दवसंखा-दुविहा पण्णता, तं जहा-आगमओ य नो आगमओ य जावं, से किं तं जाणयसरीर-भवियसरीरवइरित्ता दवसंखा ? जाणयसरीरभवियसरीर वहरित्ता दवसंखा-तिविहा पण्णत्ता, तं जहा-एगभविए, बद्धाउए, अभिमुहणामगोत्ते य। एगभविए णं भंते! एगभविएत्ति कालओ केवञ्चिरं होइ? जहणणं अंतोमुहुत्तं उकोसेणं पुटवकोडी। बद्धाउएवं भंते! बद्धाउएत्ति कालओ केवञ्चिरं होइ ? जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुचकोडीतिभागं। अभिमुहनामगोएत्ति कालओ केवच्चिरं होइ ? जहन्नेणं एवं समय उकोसेणं अंतोमुहुत्तं । इयाणिं को ओकं संखं इच्छइ, तत्थ णेगमसंगहववहारा तिविहं संखं इच्छंति, तं जहा-एगमवियं बद्धाउयं अभिमुहनामगोत्तं च। उम्जुसुओ दुविहं संखं इच्छइ, तं जहा-बद्धाउयं च अभिमुहनामगोत्तं च । तिणि लहनया अभिमुहणामगोत्तं संखं इच्छति। से तं जाणयसरीरभविय. सरीरवइरिता दवसंखा। से तं नो आगमओ दबसंखा । से तं दव्वसंखा।सू०२३०॥
छाया-अथ किं तत् संख्याममाणम् ?, संख्याप्रमाणम्-अष्टविध प्रज्ञावं, तद्यथा-नामसंख्या, स्थापनासंख्या, द्रव्पसंख्या, औपम्पसंख्या, परिमाणसंख्या, ज्ञानसंख्या, गणनासंख्या, भावसंख्या । अथ काऽप्तौ नामसंख्या ?, नामसंख्यायस्य खलु जीवस्य वा यावत् सा एषा नामसंख्या । अथ काऽसौ स्थापनासंख्या?