________________
अनुयोगचन्द्रिका टीका सूत्र २२९ प्रदेशहधान्तेन नयप्रमाणम् ५९१ भण पञ्चविधः प्रदेशः, तद्यथा-धर्मपदेशः अधर्मपदेशः आकाशमदेशो जीवप्रदेश: स्कन्धपदेशः । एवे वान व्यवहारम् ऋजुसूत्रो भणति, यद् भणसि पञ्चविष: प्रदेशः, तद् न भवति, कस्मात् ?, यदि ते पञ्चविधा प्रदेशा, एवं ते एकैका प्रदेशः पञ्चविधः, एवं ते पञ्चविंशतिविधः प्रदेशो भवति, तद् मा भग-पञ्चविधा पदेशः, भण भक्तपः प्रदेश: स्याद् धर्मपदेशः, स्यात् अधर्मप्रदेशा, स्थाव आकाशप्रदेशः, स्थाद् जीवपदेशः, स्यात् स्कन्धपदेशः । एवं वदन्त ऋजुमूत्रं . सम्पति शबदनयो भगति यद् भणसि-भक्तव्यः प्रदेशः, तद् न भवति कस्मात् । यदि भक्तव्यः प्रदेशः, एवं ते धर्मपदेशोऽपि स्याद् धर्ममदेशः, स्यात् अधर्म, . प्रदेशः, स्यात् आकाशपदेशः, संशत् जीव पदेशः, स्यात् स्कन्धपदेशः । अधर्मपदेशोऽपि स्यात् धर्मपदेशः, यान् स्थान स्कन्धप्रदेशः, आकाशपदेशोऽपि स्याद धर्मादेशो याद स्यात् स्कन्धपदेशः, गोपदेशोऽपि-स्याद् धर्ममदेशो यावत् सात सयमदेशः, स्कन्धादेशोऽपि-स्याद् धर्मपदेशो यावत् स्यात् स्कन्धमदेशा, एवं ते अवस्था भविष्यति, तन्मा भण भक्तव्यः प्रदेशः, भण-'धम्मे पएसे से पएसे धम्मे' धर्मपदेशः स प्रदेशो धर्म:, 'अहम्मे परसे से परसे अहम्मे' अधर्मः प्रदेशा स प्रदेशोऽधर्म: 'आगासे परसे से पएसे आगासे' आकाशः प्रदेशः स प्रदेश आकाशः, 'जीवे परसे से पएसे नो जीवे' जीवः प्रदेशः स प्रदेशो नो जीव:, 'खंधे परसे से पएसे नोखंधे स्कन्धः प्रदेशः स प्रदेशो नो स्कन्धः। एवं वदन्त शब्दनयं समभिरूढो भगति. यद् भणसि-'धम्मे पएसे से परमे धम्मे जाच जीवे पएसे से परसे नो जीथे, खंधे परसे से परसे नो खंधे' धर्म मदेशः स प्रदेशो धर्म:-धर्मः प्रदेशः स प्रदेशो धर्मः, यावत् जीवे प्रदेशः स पदेशो नो जीव-जीव मदेशः स प्रदेशो नो जीवा, स्कन्धे प्रदेशः स प्रदेशो नो स्कन्धः-स्कन्धः प्रदेशः स प्रदेशो नो स्कन्धः, तद् न भवनि, कस्मात ? अत्र खलु द्वौ समासौं भरता, तद्यथा-तस्पुरुषश्च कर्मधारयश्च तद् न ज्ञायते कतरेण समासेन मणसि ? किं तत्पुरुषेण किं कर्मधारयेण ? यदि तत्पुरुषेण भणसि तर्हि मा एवं भण । अथ कर्मधारयेण भणसि तहिं विशेषतो भण 'धम्मे. य से पएसे य से पएसे धम्मे' धर्मश्च स प्रदेशश्च स प्रदेशो धर्मः, 'अहम्मे य से पएसे य से पएसे अहम्मे' अधर्मश्च स प्रदेशश्च स प्रदेशोऽधर्मः, 'आगासे य से पएसे य से पएसे आगासे' आकाशश्च स प्रदेशश्च स प्रदेश आकाशः 'जीवे य से पएसे य से पएसे नो जीवे' जीवश्च स प्रदेशश्च स प्रदेशो नो जीवः 'खंघे य से पएसे य से परसे नो खधे स्कन्धश्च स पदेशश्च स प्रदेशो नो स्व न्यः। एवं वदन्तं समभिरूढं सम्मति एवंभूतो भणति-पद् यद् भणसि तत् सर्व कृत्स्नं पतिपूर्ण निरवशेषम् एक ग्रहणगृहीतम् । देशेऽपि मे अवस्तु. प्रदेशेऽपि मे अवस्तु । तदेतस्पदेशहष्टान्तेन । तदेतद् नेयप्रमाणम् ॥सू० २२९॥