________________
.....
५९०
.
.:
योगदारसूत्रे
वयंतं सदनयं समभिरूढो भणइ-जं भणसि-धम्मे पएसे से पएसे धम्मे, जाव जीवे पएंसे से पपसे नो जीवे, खंधे पषसे से पएसे नो खंधे, तं न भवइ, कम्हा ? इत्थं खलु दो समासा भवंति, तं जहा-तत्पुरिसे य कम्मधारए य। ते ण णजइ कयरेणं समाणेणं भणसि? किं तप्पुरिसेणं किं कम्मधारएणं ? जइ तत्पुरिलेणं भगसि तो मा एवं भणाहि। अह कम्मधारएणं भणसि, तो विसेसओ भगाहि-धम्मे य से पएसे य से पएसे धम्मे, अहम्मे य से पएसे य से.पएसे अहम्मे, आगासे य से पएसे य से पएसे आगाले, जीवे य से पएसे य से पएसे नो जीवे, खंधे य से पएंसे य से पए से नो खंधे। एवं वयं समभिरूढं संपइ एवंभूओ भणइ-जं जं भणसि नं तं सवं कलिणं पडि पुण्ण निरवसेतं एगगहणगहियं । देसेऽवि मे अत्थू, पएसे. ऽवि मे अवत्थू।से तं पएसदिटुंतेणं। से तं नयप्पमाणे॥सू०२२९॥
छाया-अथ किं तत् प्रदेशष्टान्तेन ? प्रदेशष्टान्तेन-नैगमो भगतिषणां प्रदेशः, तयथा-धर्मपदेशः अधर्मपदेशः आकाशपदेशः जीवपदेशः स्कन्धप्रदेशः देशपदेशः। एवं बदन्तं नैगम संग्रहो मगति, यद् भणसि-पण्णां प्रदेशः, त न भाति, कस्मात् ? यस्माद् यो देशपदेशः स तस्यैा द्रव्यस्य, यथा को दृष्टान्त: १, दासेन मम खरः क्रीतो दामोऽपि मम खरोऽपि मम, तन्मा भण षण्णां पदेशः, भग पश्चानां प्रदेशः, तद्यथा-धर्मपदेशः अधर्म प्रदेश: आकाशमदेशो जीवपदेशः, स्कन्धपदेशः । एवं वदन्तं संग्रह व्यवहारो भगति, यद् भणसि, पश्चानां प्रदेशः, तद् न भवति, कस्मात् ? यदि यथा पश्चानां गोष्ठिकानां पुरु. षाणां किश्चिद् द्रव्यमान सामान्यं भवति, तद्यथा-हिरण्यं वा सुवर्ण वा धनं वा धान्यंत्रा, तभ ते युक्तं वक्तुं यथा पश्चानां प्रदेशः, तन्मा भण-पश्चानां अंदेशा,