________________
अनुयोगचन्द्रिका टीका सूत्र २२७ प्रस्थकदृष्टान्तेन नयप्रमाणनिरूपणम् ५६३ कहिं तुवं गच्छसि ? अविसुद्धो नेगमो-भणइ-पत्थगस्स गच्छामि। तं च केई छिंदमार्ण पासित्ता वएजा-किं तुवं छिंदसि ? विसुद्धो नेगमो भणइ-पत्थयं छिदामि। तं च केई. तच्छमाणं पासित्ता-वएजा-किं तुवं तच्छसि ? विसुद्धतरांओं
गमो भणइ-पत्थयं तच्छामि। तं च केइ उकीरमाणं पासित्ता वएजा-किं तुवं उत्कीरसि ? विसुद्धतराओ णेगमो भणइ-पत्थयंउक्कीरामि। तं च केई विलिहमाणे पासित्ता वएजा-किं तुवं विलिहलि ? विसुद्धतराओ णेगमो भणइ-पत्थयं विलिहामि । एवं विसुद्धतरस्त णेगमस्स नामाउडिओ पत्थओ। एवमेव ववहारस्सवि। संगहस्स चियमियमेजसमारूढो पत्थओ। उज्जुसुयस्त पत्थओ, वि पत्थओ मेजपि पत्थओ। तिण्हं सदनयाणं पत्थयस्स अस्थाहिगारजाणऔ जस्स वा वसेणं पत्थओ. निष्फज्जइ । से तं पत्थयदिदंतेणं ॥सू० २२७॥.
छाया-अथ किं तत् नयममाणं १, नयममाणं त्रिविधं मतं, तथा प्रस्थक. दृष्टान्तेन वसतिदृष्टान्तेन प्रदेशदृष्टान्तेन । अथ किं तत् प्रस्थकदृष्टान्तेन १,
अब सूत्रकार नयप्रमाण का निरूपण करते हैं। 'से कि त नयप्पमाणे?' इत्यादि। ::
शब्दार्थ--(से कि त नयप्पमाणे ? ) हे भदंत उस नयरूप प्रमाण का क्या स्वरूप है ?
उत्तर--(नयप्पमाणे निविहे पण्णते) उस नयरूप प्रमाण को तीन प्रकार से कहा गया है-अर्थात् नय प्रमाण का स्वरूप तीन दृष्टान्तों
व सूत्रा२ नयभानु ३५ ३२ . . . . . . ." 'से कि त नयापमाणे?' इत्यादि।
शहाथ-(से कि तं नयापमाणे १) 8. 1 ते नय३५ प्रभावन ५५३५ छ?
उत्तर-(नयप्पमाणे तिविहे पण्णत्ते) त नयभाना ) प्रा .' એટલે કે નયપ્રમાણુનું વરૂપ ત્રણ દષ્ટા વડે સ્પષ્ટ કરવામાં આવ્યું