________________
अनुयोगद्वारी
५५० वानि द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह संबद्धमेव विषयं परिच्छिन्दन्तीत्येतपर्शनार्थम् आत्मभावे भवतीत्येवमिह विषयस्याभेदेनोक्तम् । अभिहितं चापि... "पुढे सुणेह सई, पुण पासइ अपुढे तु" . ___छाया-स्पृष्टं भृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु" इत्यादि । अवधिदर्शनम्-अवधेर्दर्शनम् , अबधिदर्शनिना=अवधिदर्शनावरणक्षयोपशमसमुद्भूताषधिदर्शनलब्धिमतो जीवस्य सर्वेजपि रूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु भवति । यतोऽवधेविषयत्वेन उत्कृष्टतोऽप्येकवस्तुगताः संख्येया असंख्येया वा पर्याया उक्ताः । जघन्यतस्तु रूपरसगन्धस्पर्शलक्षगाश्चत्वारः पर्याया इत्यर्थः । जा रही है कि-'चक्षु के सिवाय जो श्रोत्रादिक इन्द्रियां हैं, वे प्राप्यकारी हैं । पदाथों के साथ संश्लिष्ट होकर ही अपने विषय का अब बोध करती हैं। यह बात सूत्रकारने 'आयभावे' पद द्वारा स्पष्ट की है। अन्यत्र भी ऐसा ही कहा है कि (पुढे सुणे सई) इत्यादि श्रोत्रे न्द्रिय शब्द को स्पृष्ट होने पर ही सुनती है और चक्षुरिन्द्रिय अस्पृष्ट हुए रूप को जानती है आदि । (भोहिंदसणं ओहिदंसणिस्स सव्यरूवि दवेसु न पुण सव्वपज्जवेसु) अवधिदर्शनावरण के क्षयोपशम से जो समस्तरूपी पदार्थो का अवधिदर्शन लब्धिसंपन्न जीव को सामान्यावलोकन होता है, उसका नाम अबधिदर्शन है । यह अवधिदर्शन सर्वपर्यायों में नहीं होना है। क्योंकि अवधिदर्शन की विषय. भूत पर्यायें उस्कृष्ट से एक ही पदार्थ की संख्यात अथवा असंख्यात कही गई हैं। और जघन्य से रूप, रस, गंध और स्पर्श ये चार पर्याये ચક્ષુ સિવાય જે શ્રોત્રાદિક ઈન્દ્રિયો છે, તે પ્રાપ્યકારી છે. પદાર્થોની સાથે સલિષ્ટ થઈને જ પોતાના વિષયને અવબોધ કરે છે. આ વાત સૂત્રકારે 'मायभावे' ५४ १ २५०८ ४श छे. अन्यत्र ५ मा प्रमाणे ४ छ है (पुष्टुं सुणेइ सई, इत्यादि) श्रेaन्द्रिय लयारे २५६ २Yष्ट थाय छे. त्यारे । સાંભળે છે, અને ચક્ષુરિન્દ્રિય અસ્કૃષ્ટ થયેલ રૂપને જ જાણે છે. વગેરે. (ओहिवंचणं ओहिदसणिस्स सव्व रूबिदवे न पुण सव्व पज्जवेसु) सपछि. દર્શનાવરણના ક્ષયે પશમથી જે સમસ્તરૂપી પદાર્થોનું અવધિદર્શન લબ્ધિ સંપન્ન જીવને સામાન્યાવકન થાય છે, તેનું નામ અવધિદર્શન છે. આ અવધિદર્શન સર્વપર્યામાં હોતું નથી. કેમકે અવધિદર્શનની વિષયભૂત પર્યા ઉત્કૃષ્ટથી એક જ પદાર્થની સંખ્યાત અથવા અસંખ્યાત કહેવામાં આવી છે. અને જઘન્યથી રૂપ, રસ, ગંધ અને સ્પર્શ આ ચાર પર્યાયે ત૬ વિષથી