________________
अनुयोगन्द्रका टीका सूत्र २२४ आगमप्रमाणनिरूपणम्
अत्तागमे । गणहराणं सुत्तस्स अत्तागमे, अत्थस्स अनंतरागमे । 'गणहरंसीसाणं सुत्तस्स अनंतरागमे अत्थस्स परंपरागमे । तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । से तं लोगुत्तरिए । से तं आगमे, से तं णाणुगुणमाणे ॥सू० २२४ ॥
छाया - अथ कोऽसौ आगमः ?, आगमो द्विविधः प्रज्ञप्तः, तद्यथा लौकिकथ "लोकोचरिकथ । अथ कोऽसौ लौकिकः ?, लौकिको यत् खलु अयम् अज्ञानिकैः मिथ्यादृष्टिकैः स्त्रच्छन्दबुद्धिमतिविकल्पितं, तद्यथा - भारतं रामायणं यावत् चत्वारो वेदाः साङ्गोपाङ्गाः । स एष लौकिक आगमः । अथ कोऽसौ लोकोचरिकः १, लोकोत्तरिको-यद खलु अयम् अर्हद्भिः भगवद्भिरुत्पन्नज्ञानदर्शनपरे अतीतप्रत्युत्पन्नानागतज्ञायकैः त्रैलोक्यावलोकितमहितपूजितैः सर्वज्ञः सर्वदर्शिभिः प्रणीत द्वादशाङ्गः गणिपिटकः, तद्यथा - आचारो यावत् दृष्टिवादः । अथवा आगेमस्त्रिविधः प्रज्ञप्तः तद्यथा - सूत्रागमः, अर्थागमः, तदुभयागमः । अथवा - आगम• स्त्रिविधः प्रज्ञप्तः, तद्यथा- आत्मागमः अनन्तरागमः परम्परागमः । तीर्थकराणा अर्थस्य आत्मागमः । गणधराणां सूत्रस्य आत्मागमः, अर्थस्य अनन्तरागमः । गणधर शिष्याणां सूत्रस्य अनंन्तरागमः, अर्थस्य परम्परागमः । ततः पर सूत्रस्यापि अर्थस्यापि नो आत्मागत', नो अनन्तरागमः, परम्परागमः । 'लोकोत्तरिकः । एष आगमः । तदेव ज्ञानगुणप्रमाणम् ॥ ० २२४॥
टीका- 'से कि तं' आगमे' इत्यादि
अथ कोऽसौ आगमः ? इति शिष्यः प्रश्नः । उत्तरयति-आगमः आगच्छति गुरूपारम्पर्येण योऽसावागमः । आ = समन्ताद् गम्यन्ते ज्ञायन्ते जीवादयोऽनेनेति
'से किं तं आगमे' इत्यादि ।
शब्दार्थ - - ( से किं तं आग मे ) हे भदन्त ! आगम प्रमाण की स्वरूप क्या है ?
उत्तर- (आगमे दुबिहे पण्णत्ते) आगम दो प्रकार का कहा गया
'से किं तं आगमे' इत्यादि । शब्दार्थ - (से किं तं आगमे) स्व३५ १
ભકત ! આગમ પ્રમાણુને
પ્રકારના હાલ છે. (વંગ)
२- (बाग़ मे दुबिद्दे पणते) भागभ मे