________________
पा
:.:. ... ::... . अनुयोगद्वारसत्रे नीतत्वमिति । इत्थं वैधम्योपनीत सभेद निरूपितमिति सूचयितुमाह-तदेतत् वैधयोंपनीतमिति । इत्थं च साधोपनीतवैधम्योपनीतेतिभेदद्वयविशिष्टमौपम्यं निरूपितमिति सूचयितुमाह-तदेतदौपम्यामिति ।मु० २२३॥
मूलम्-से किं तं आगमे? आगमे-दुविहे पण्णत्ते, तं जहा। लोइए य लोउत्तरिए य। से किं तं लोइए ? लोइए-जपणं इमं अण्णाणिएहि मिच्छादिटिएहिं सच्छंदबुद्धिमइविगप्पियं, तं जहा-भारहं रामायणे जाव चत्तारि वेया संगोवंगा। से तं लोइए आगमे। से किं तं लोउत्तरिए ? लोउत्तरिए-जण्णं इमं अरिहंतेहि भगवतहिं उप्पण्णणाणदंसणधरेहिं तीयपच्चुप्पण्ण: मणागयजाणएहिं तिलुक्वहियमहियपूइएहिं सव्वण्णूहि सव्वद्विारिसीहिं. पणीयं दुवालसंगं गणिपिडगं, तं जहा-आयारो जाव दिहिवाओ। अहवा आगमे तिविहे पण्णते, तं जहा-सुत्तागमे अत्यागमे तदुभयागमे। अहवा आगमे-तिविहे पण्णते, ते जहा-अचागमे अणंतरागमे परंपरागमे। तित्थगराणं अत्थस्स सर्ववधोपनीतता है। इसी प्रकार से 'दास ने दास के ही सदृश किया' इत्यादि वाक्यों में सर्व वैधोपनीतता जाननी चाहिये । इस प्रकार यह सर्व वैपर्योपनीतता का स्वरूप है । (से तं वेहम्मोषणीए) इस प्रकार यह सभेद वैधम्यों नीत उपमान का निरूपण किया-इसके निरूपित होते ही (से तं ओवभ्मे) उपमान प्रमाण का यह पूर्णरूप से निरूपण हो चुका ॥ मू० २२३ ॥
ધર્મેપનીતતા છે. આ પ્રમાણે “દાસે દાસ જેવું જ કર્યું” વગેરે કથામાં પણ સર્વ ધર્યોધનીતતા જાણવી જોઈએ. આ પ્રમાણે આ સર્વ ધર્મે.
नातdij २१३५ . (से तं वेहम्मोवणीए) मा प्रमाणे मा ससे वैधभ्याHai 'Sभान ३५४ ४२१ मा छे, आन नि३५gl n (से सं मोवम्मे) 6५मान अमायन भडी संप ३५भा नि३५ २४ ग . ॥ सूत्र-२२३॥